Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute
View full book text ________________
१ प्रव्रज्यावस्तु
25
[ श्रभ्युपगमरूपेण ] ' इति । अस्य इति उपासकत्व - श्रामणेरत्वाभ्युपगमवचनस्यानन्तरं उपासक-श्रामणेरक शिक्षायाः तच्छिक्षापदानां यथायोगमुत्कीर्तनम् । पूर्वत्र पश्चानाम्, उत्तरत्र दशानाम् । केन प्रकारेण इत्याह- प्रभ्युपगमरूपेण । इतश्च इतश्च प्रतिविरमामि इति, नो तु इदं चेदं च रक्ष्यं यत्त्वया समात्तम् इति ॥ ( ८ ) स्वयं उपासकतां उपनीय, प्रारोचकाय संघस्य अर्पयेत भिक्षवे ॥ स्वयमिति प्रकृतत्वात् उपाध्यायः, स हि तत्प्रव्राजने कृतावकाशः । स स्वयमेवोपासकतामुपनीय उपासकसंवरं दत्त्वा । यस्तं प्रव्रज्यापेक्षं संघस्य आरोचयते, तस्मै समर्पयेत भिक्षवे - 'आरोचयेन' मिति । भिक्षुसंबन्धादस्येति कर्तव्य ताजातस्य । स्वार्थमेवैतदुपाध्यायस्येति प्रदर्शनार्थमात्मनेपदम् ॥ [ ज्ञप्त्यादि ] - कर्मात्मकत्वादस्य अनुपसंपन्नेनापि संघे प्रव्रज्यापेक्षस्य आरोचनं न विरुध्यत इत्यस्य विकल्पस्य व्युदासार्थं भिक्षवे इति वचनम् । तथा च ग्रन्थः—ततः पश्चात् भिक्षुरध्येषितव्यः - योऽस्यारोचयते " इति ॥ आरोचक - Sपि (९) 'कच्चित्परिशुद्ध' इति समर्पितारमुपाध्यायं पृष्ट्वा शुद्धं सन्तं प्रव्रज्यापेक्षं आरोचये [त् ] - "श्रुणोतु भदन्ताः, संघो समन्वाह्रीयतां - अयमेवं-नामा प्रव्रज्यापेक्ष गृहीतावदातवसनः" इत्यादिना मन्त्रेणारोचयेदिति यत्परस्मैपदं तद् परव्यापारेणास्य प्रवृत्तेरस्वार्थत्वात् । न हि अत्र यथा उपाध्याये पुत्र इव प्रवृत्तेः स्वार्थत्वमेवास्य ॥ कथं अवस्थिते संघे आरोचयेदित्याह -- (१०) सर्वसन्निपाते वा [ सन्निषण्णेऽ ] तुलयने वा ॥ अनुपरिगणिका इत्यस्येदं विवरणं अनुलयनमिति । परिगणो हि लयन विशेषः ॥ येषां संनिधौ आरोच्यते तेषां यो विधिः तद्दर्शयन्नाह - ( ११ ) स चेत्परिशुद्ध इति सर्वे ब्र ूयुः ।। स चेत् यदीत्यर्थः । आरोचनोत्तरकालं प्रव्रज्यापेक्षः ॥ (१२) उपाध्यायं याचेत याञ्चामन्त्रेण । उपाध्यायश्चास्य (१३) केश श्मश्रूनव ७ - [ तारयेताचूडम् ] ॥ उपाध्यायत्वेन अधिष्ठापयन् नापितकार्य " संदर्शनार्थं अवतारयेत इति आत्मनेपदम् । न तु एवं मन्तव्यं उपाध्यायेनैवैतद् स्वयं कर्तव्यमिति । न पारंपर्येण कारितमकारितं मन्तव्यं, अर्थार्थत्वात्प्रवृत्तेः । तस्मात् संपन्नेऽर्थे " प्रवृत्तिलोपः । तत्र अप्रतीक्ष्योपाध्यायोपयोगं केशश्मश्रु - अवतारणे अन्येन संपादिते न पुनरुपाध्याये - [Plate I 4a]' नात्र प्रवर्तितव्यमिति मन्तव्यम् ॥ श्राचूडमिति चूडातोऽन्यत् । दढिकापनयेऽपि न तथा वैरूप्यबुद्धिर्यथा स्यात् । तस्मान्निश्वितोऽयं न वा इति प्रश्नेन विज्ञानार्थमस्य स्थापनम् - (१४) अवतार्यतां चूडेति पृष्टेनानुज्ञाते, ताम् ॥ अवतार्यतां चूडा इति पृष्टेन सता प्रव्राज्येन यद्यनुज्ञातं भवति, ततोऽनुज्ञाते तेन चूडावतरणे तां चूडां अवतार [येदि ]त्यनुवर्तते । एवम[व] तारित केशश्मश्रुः (१५) स्नायात् ॥ कालानुरूपेणाम्भसा । स्नानोत्तरकालं च (१६) उपाध्यायः काषा [ या ]णि वस्त्राणि दद्यात् ।। सोऽप्युपाध्यायस्य (१७) पादयोः निपत्य प्रतिगृह णीत ॥ ततः स्वयं तस्य ( १८) उपा
7
7
७
Loading... Page Navigation 1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134