Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute

View full book text
Previous | Next

Page 100
________________ १ प्रव्रज्योवस्तु [Plate IV. 2b] 'लब्धार्था नोपसंपद् । कदा अस्याः दानम्-(५९७) रहोनुशासनावं तद्दानम् ॥ तस्य ब्रह्मचर्योपस्थानसंवृतेः दानम् ॥ केनेत्याह--॥ (५९८) संघेन ॥ प्रकृतत्वात् भिक्षुणीसंघेन प्रतिपत्तिः ॥ किं एवमेव अस्या दानमित्याह--।। (५९९) पृष्ट्वा प्रान्तरायिकम् ।। तदेवं अस्याः त्रयः आन्तरायिकप्रश्नाः भवन्ति। एको--रहोनुशासिकया भिक्षुण्या, द्वितीयः--केवलभिक्षुणीसंघमध्ये ब्रह्मचर्योपस्थान-संवृत्यंगभूतः२, तृतीयः उभयसंघे याचितायामुपसंपदि उपसंपदङ्गभूतः। याचनमत्र याचिते। कर्मादानं इत्यतः प्राप्तम्, ततोऽस्यामपि याचितायामेव दानं युक्तरूपं, इत्याह-। (६००) याचितायामिति ।। याचितायां ब्रह्मचर्योपस्थानसंवृतौ अस्याः ब्रह्मचर्योपस्थानसंवृतेर्दानं, न अयाचितायामित्यर्थः ।। (६०१) पंचत्वं चोवरेष ॥ भिक्षुण्याः त्रिचीवरं, कुसूलकं 8 संकक्षिका78b च अधिके । (६०२) निश्रयेष विवक्षमूलत्वम् ।। विवर्जितवृक्षमूलत्वं, वृक्षमूलं वर्जयित्वा अन्ये त्रयोऽस्याः निश्रयाः ॥7 (६०३) प्रष्टत्वं पतनीयेषु ॥ 'स्पर्शः पंजरनिक्षेपः प्रतिच्छादों निवारणं' इत्यधिकाश्चत्वारः ॥ (६०४) गुरुधारोचनम् ।। अष्टौ 'गुरुधर्मा आरोचयितव्याः। ते पुनः-"उपसंपद् भिक्षुभ्यः । प्रतिपक्षं चाववादपर्येष्टिः ॥ नाभिक्षुक आवासे । कुत्रचि वर्षोपगमनं च ॥ भिक्षोराप त्सुचोदनम् ।' a अरोषणं वन्दना च नवकस्य ॥ उभयगणात्' b मानाप्यम् । प्रवारणा चेति गुरुधर्माः॥" कस्मिन् काले तदारोचनमित्याह-॥ (६०५) पतनीयश्रमणकरकान्तराले ॥ (६०६) कृत्-षटके ।। 'पूर्वप्रव्रजिते' ति-अतो यावत्कृत् इति अस्य यः संज्ञावान् 'माऽसि' इति प्रव्रज्यार्थमुपसंक्रान्तां पृच्छेत् उपसंपादकाश्च न प्रव्राजयेयुरुपसंपाद[ये]युर्वा इति स प्रतिपत्तव्यः५ इत्यर्थः ॥ (६०७) नास्ति अस्याः प्ररोहणधर्मता इति च॥ एतच्च अत्र विधिषट्कं प्रतिपत्तव्यम् । नाशनं एवंविधस्य लिङ्गिनः इत्येतत्सर्वाधिकारिकत्वात् वक्तव्यम् । पुनरिहेति वेदितव्यम् ॥ कतमत्षकमित्याह-॥ (६०८)(६१३)80 उभयव्यंजना ॥ संभिन्नव्यंजना॥ सदाप्रस्रवणी ॥ अलोहिनी ॥ नैमित्तिकी । केयं नैमित्तिकी नाम इत्याह-॥ निमित्तमात्रभूतव्यंज'ना तदाख्या । निमित्तमात्रभूतं व्यंजनं यस्याः तस्याः नैमित्तिकीति आख्या, संज्ञा ।। (६१४) पूर्वप्रवजिता ॥ ‘माऽसि उभयव्यंजना' यावत् 'माऽसि पूर्व प्रवजिता' इति प्रव्रज्यार्थमुपसंक्रान्तां पृच्छेत् । यावत् 'नास्ति अस्याः प्ररोहणधर्मता' इत्येष अत्र नयः प्रतिपत्तव्यः॥' क्षुद्रकादिप्रव्रज्यावस्तुगतम् ॥ (vi) पृच्छागतम् । (a) संवर-प्रसंवरौ (६१५) न अमनुष्यगतिकोत्तरकौरवकयोः संवरस्य क्षेत्रत्वम् ॥ मनुष्यगते! अन्यस्यां गतौ उपपन्नः, मनुष्यगतिकत्वेऽपि औत्तर-कौरवकः 7 [च]; नैषां संवरः


Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134