Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute
View full book text ________________
१ प्रव्रज्यावस्तु
३३
अज्ञातं अत्रैतद्गतो निर्ज्ञानार्थं पृच्छेत् ॥ [ द्वारपालस्य " एतदर्थं स्थापनं ॥ अप्रवेशार्थं च भिक्षो: ] इति ॥ मध्यपातेन इति युष्मदन्यतमोऽहं इत्यन्तर्भावेन । एतद्गत इति जेन्ताकगतः । किमयं भिक्षुः उत आजीविकादिः इति [ निर्ज्ञानार्थं " ] पृच्छेत् ॥ द्वारपालस्य एतदर्थं स्थापनम् इति अज्ञातस्य मध्यपातेन प्रत्युपतिष्ठमानस्य निर्ज्ञानाय प्रश्नार्थं अप्रवेशार्थं च इति । नायमस्मदन्यतम इति प्रश्नेन अस्य ज्ञातस्य । कीदृशस्य द्वारपालस्य इत्याह भिक्षोः । निदर्शनमेतद् अनुपसंपन्नस्यापि प्रव्रजितस्य; भिक्षुणीषु वा तत्पक्षस्यैव पुद्गलस्य ॥ ( २४० ) ६ नाश्रद्धस्य अत्र प्रवेशं दद्यात् ॥ अत्र इति जेता । प्रत्युपतिष्ठमानस्यापि मध्यपातेन, एषोऽत्र अपरो द्वारपालस्यार्थः ॥ (२४१) सार्धं विहारी - अन्तेवासिकः अत्र परिकर्मकरणम् ॥ अत्र इति जेन्ताके ॥ (२४२) नवकेरिति परमिति ॥ मतान्तरस्यैतत्प्रदर्शनम् । केषांचित् पाठान्तरम् । नवकैः परिकर्म जन्ताके कर्तव्यमिति । रूपदर्शनार्थं परिकर्मणः आह – ॥ (२४३-२४४) दीपनकटाहक तेल - दन्तकाष्ठ- गोमय- मृच्चूर्ण पानीयाद्युपस्थापन-काष्ठप्रत्यवेक्षणउद्वर्त्तन-स्नेहेन स्नपन - संमार्जन-संकारोच्छोरणादौ ॥ परिकर्मणः करणं तेषां परस्परेण ॥ इति सार्धं - विहार्यन्तेवासिनां उद्वर्त्तनादेः परिकर्मणः परस्परं करणम् ॥ (२४५) पीठशुक्तिकयोः चौक्षितां कृत्वा निक्षेपो यथास्थाने ॥ इत्यादि[Plate III. 1b]शब्देर [पेक्षितस्य ?] परिकर्मणः संग्रहमातृकायां "एतदादिना अग्रतः स्थित्वा "वितपेत्" इत्यन्तम् ।। ( २४६) सर्वत्र एष भाण्डे विधिः ॥ चौक्षतां कृत्वा यथास्थाने निक्षेप इति 'एषः ' ॥ (२४७) सर्वमुपकरणं सुगुप्तके लायितं कुर्यात् ॥ न भाण्डग्रहणेन कस्यचिदुपकरणस्य अग्रहणम्, अन्यत्र तु जेन्तकान्तात् । विधानार्थमेतत्सूत्रम् — । ( २४८) अल्पशब्दोऽत्र प्रविशेत् ॥ जेन्ताके ।। (२४९-२५०) प्रासादिकः ॥ सुसंवृत्तेयः २७ [ईर्यापथ-प्रासादिक 2 - ] संप्रजानन् ॥ सुसंवृतः स्वीर्यश्च' 4 कायवाचोः अविक्षेपं सुसंवृत्तेयत्वेन दर्शयति । संप्रजानन्नित्यनेन चेतसः । [ २७ईर्यापथ] - प्रासादिकत्वस्य एतत्प्रकारद्वयेन दर्शनम् ॥ ( २५१) नाग्रतः स्थित्वा वितपेत् ॥ न परं विततं व्यवधाय आत्मना वितपेदित्यर्थः । (२५२) संगणिकावर्जनमिति ॥ अत्रेति वर्तते, कामानुगुणं प्रतिपद्य जेन्ताकेर वृत्त', 'संदीपिका च कामानां संगणिका' इति अतोऽस्या वर्जनं अत्र विशेषतः ॥ (२५३) श्रार्यतूष्णीभावावलंबन मिति ॥ अत्रेत्येव [संबध्यते ] । असद् - विकल्प- तदनुगुणचित्तविनिवर्तनार्थं एतत्सूत्रम् । योनिसो-मनसिकार-संमुखीकरणं आर्य- तूष्णीभवो वेदितव्यः ॥ (२५४) त्रिदण्डकादानं गन्तव्ये ॥ गमनकाले ।। ( २५५) नैकर्चावरः परिक [मं कुर्यात् ] ॥ जेन्ताकग्रहणमत्र कैश्चित्क्रियते "कायगतख्यापितं परस्पर-ग्रहणम् । न भिक्षुभिः जेन्ताके एकचीवरैः परस्परं परिकर्म कर्तव्यमिति । सर्वत्र परिकर्मणि न कायगत एव सर्वत्र च स्थाने,
५
Loading... Page Navigation 1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134