Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute
View full book text
________________
१प्रव्रज्यावस्तु
२५
णात् मागंगमनातिशयत्वात् च यथानुक्रमेण भारच्छिन्ना मार्गच्छिन्नाश्च ॥ तालमुक्ताः ये सम्यग्भोजने असमर्थत्वात् उद्गिरन्ति ॥ केचिदेवं वदन्ति-ये निरुद्धक्रमणेन हतग्रन्थित्वात् गमनावरोधेन इव परिक्रमाकारिणः; ये च युवानः कर्षान्तयाध्यादिभिः तथैव असमर्थिताः अपर्यन्ताः, प्रबलजीर्णतया च उपक्लिष्ट Ba-?-सदृशाः सर्वकार्येषु असमर्थाःते कन्दलीच्छिन्ना इव, तैः न यौवनहानिः इत्यर्थः ॥
इति संग्राह्यगतम् ॥ समाप्तं च प्रव्रज्यावस्तु ॥
___(v) क्षुद्रकादिगतम् (१४९) कृत् राजभटः । अननुज्ञातं राज्ञा अदूरदेशिकम् ॥ इत्यस्मिन् 'न राजभटोऽसि' इति प्रव्रज्यात्वमुपसंक्रान्तं प्रष्टव्यम् । उपसंपादकैरपि राजभट: राज्ञाऽननुज्ञातः अदूरदेशिकः न प्रव्राजयितव्यः उपसंपादयितव्यश्च इति ॥ यः प्रव्रज्यावस्तुमागं गृह्णाति तस्मै एतेन उपदेष्टव्यम् । यो राजा वा तद्विजितः प्रभुर्वा, तेन येन केनचित् माण वा तत्पदसंबद्धः स अत्र अदूरदेशिकः ॥ (१५०) कृत् चौरो प्रज्ञातः ॥ इति राज्ञा नाऽननुज्ञातः अदूरदेशिकः इत्येतन्निराकरणाथं पुनः कृच्छब्दः। चौरो] [Plate II 5a]' नासि ध्वजबद्धकः इति प्रव्रज्या) उपसंक्रान्तं पृच्छेत् उपसंपादकाश्च, न चौरं ध्वजबद्धकं प्रव्राजयेयुः उपसंपादयेयुर्वा । इत्येतावता एवमपि अत्र विधानस्य भावः ॥ प्रज्ञातचौरो ध्वजबद्धकः। यत्र यस्य न प्रज्ञायमानत्वं न तत्र तस्य ध्वजबद्धकत्वम् ॥ (१५१) न रथकार-[चर्मकार]-चण्डाल-पुक्कल तद्विधान प्रवाजयेत् ॥ रथकारः चर्मकारः, तद्विधान् इति अभोक्ष्य-अनुश्रामणेरत्वशिक्षमाणत्व-उपसंपादनाऽनह त्वं रथकारादीनां अप्रवाजने निमित्तम् । तस्मात् आसा अपि एतदकरणीयत्वस्य प्रतिपादनम् ॥ (१५२) निदर्शनं हस्तच्छिन्नादयः ।। यदेतद् प्रव्रज्यावस्तुनि हस्तच्छिन्न-पादच्छिन्नेत्यादि उक्तं निदर्शनं तद्वेदितव्यम्, न परिसंख्यानम् ॥ येषामेतद् निदर्शनं तानीदानी उपन्यस्यति
हरिद्रकेशा हरिकेशा हरितकेशास्तथैव च । अवदातकेशाश्च ये नरा नागकेशा अकेशकाः । घाटीशिरा बहुशिरा अतिस्थूला विपाटकाः। खरसूकरशीर्षाश्च द्विशीर्षा अल्पशीषिकाः ।

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134