Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute
View full book text ________________
विनयसूत्रवृत्त्यभिधानव्याख्यानम् यद् आपत्तिव्यवस्थानस्य पश्चात् करणदेशना संघावशेषप्रतिदेशना च, तस्मात् पोषधस्थापनवस्तुनः । 'भिक्षूणां महाविहार' इत्यनेन शयनासनवस्तुनः । अधिकरणसामर्थ्यप्रदर्शनार्थ अपि आपत्तिपोषधव्यवस्थापनात् अधिकरणवस्तुनः । वचनाङ्गभूतं तज्जातीय-अन्यच्छीला (चारो इति) द्विविधत्वेन प्रातिमोक्षः वस्तूनां शेषश्च । क्षुद्रकाणां मातृकागतवस्तूनां च उक्तिः इत्यादीनां निर्देशः पृच्छा। चर्यानिर्देशस्तु पृच्छा-विनीतकरणानि । चर्मवस्त्वादयः दारकेषु । तथाहि एतदनवशिष्टं प्रातिमोक्षविस्तरत्वं न भवति। विभङ्गमात्रेण प्रवृत्ते प्रव्रज्यादिकरणं न भवति, एवं करणीयत्वेष्वपि एतन्मात्रप्रदर्शनत्वात् ॥ (९९) वृद्धाभावे नवकं निश्रयेत् ।। यदि वृद्धः येन केनाऽपि प्रतिरूपकेन पञ्चकेन समन्वागतः न स्यात्, तदाऽयं विधिः--भदन्तः भिक्षुः उपसंपदः ऊनषष्टिवर्षः, अनेन प्रातिमोक्षसूत्रं विस्तरेण उद्गृह्य पठित्वा (धारितं) न भवति तेन, अन्यत्र प्रक्रमितं वा तेन, उपालि, अन्यनिश्रयेण भवितव्यम् इति उक्तम् । अत्र षष्टिवर्षः अस्वतंत्रः (= निश्रितः) अपि बाहुश्रुत्यस्य विशेषाभावात् 'वृद्धाभावे' इत्यादि उक्तम् । (१००) सामीचि केवलं स्थापयित्वा । इत्यस्मिन् वन्दना न शीलव्रते पाँपन्ना, अन्यत्र वृद्धस्य निश्रितेन नवकेन (सह) अनुसंवोसयितव्यः इत्यभिप्रायः ॥ (१०१) चरेत् अनिश्रितः पञ्चवर्षः पश्चिमसमायोगेन समन्वितः जनपदचारिकाम् ॥ आपत्ति अनापत्ति-इत्यादिः पश्चिमसमायोगः, तेन च समन्वितः पञ्चवर्षः अनिश्रितः जनपदचारिकां चरेत् ॥ (१०२) नान्यथा त्रैविद्योऽपि ॥ पञ्चधमैः समन्वागतः, ऊनपञ्चवर्षोऽपि, यतो मार्गात् विनयभ्रष्टोऽपि ततो पञ्चवर्षशीलभाव-समायोगात् दुःखविपरिणतो भवति । अपरिपूर्णवर्षों न भवति इत्यत्र अभिसंधिः दृष्टः । 'विद्यौऽपि' इति । निश्रये निश्रितार्थ करणीयाकरणीयपरिज्ञानं द्विविधं च परिविनीतम् ॥ तत्र यद्यपि अस्य धर्मता अभिज्ञानत्वात्, पूर्वनिवासज्ञानत्वेन प्रवृत्ति-दर्शनत्वात्, दुष्करअल्पसंवित्प्रतिसेवनया आगतसंपदा च करणीयाकरणीयेषु परिज्ञानं सिद्धं भवति । एवं परिविनेयार्थं निश्रयं निश्रयेत् । यदर्थेन दुःखव्यवहारविनयत्वे पूर्वात्म-सहितभावस्य स्वभावपरिहारात् । अर्हतां पूर्वस्वभावपरिहारः श्रूयते । कश्चिदहन पूजाक्षेत्रः, पूजाक्षेत्रेभ्यः संतीर्णः, आयुष्मान्
Loading... Page Navigation 1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134