Book Title: Vinay Sutra And Auto Comentary On Same
Author(s): P V Bapat, V V Gokhale
Publisher: Kashi Prasad Jayaswal Research Institute
View full book text ________________
१ प्रव्रज्यावस्तु परिज्ञानमेव संपत्स्यते इति ॥ (६८) आदरे नियुञ्जीत ॥ 'एषत्वमुपसंपन्न' इति गाथाभ्यां 'प्रास्तदिकस्य' इति अनया क्षणसम्पदो दौल भ्यं दर्शयति, यस्मात् असत्स्वपि अन्येषु अक्षणेषु १०, लब्धेऽपि प्राप्येऽनुकम्पकैः दृष्टि संपन्ने च मनुष्यत्वे बहवोऽत्र अपरिशुद्धिसंख्या अन्तराया [वैरू] 'प्यं च । तस्मात् दुर्लभा एषा ॥ (६६) सोपायाख्यानं च संपादने ॥ सहोपायाख्यानेन सोपायाख्यानम्, यदर्थं प्रव्रज्योपसंपत् तत्संपादने नियुञ्जीत-उपसंपन्नस्त्वं आयुष्मन् अप्रमादेन संपादय इत्यनेन । तद्यथा अनुप्राप्तस्त्वं एतत्स्थानं, अभिरतिरिदानीमत्र कर्तव्या इति । सामीच्याम् आदौ त्रिःकरणं संघसंघटितायां अनुशिष्टौ च निष[ण्णस्यो] कुटुकिकया पुरतः इष्टके पाणिभ्यां रहोनुशिष्टौ उपसंपदि स्थितस्य पात्रं वामे पाणी प्रतिष्ठाप्य, प्रतिच्छाद्य दक्षिणेन पाणिना इत्यादेः कर्मवस्तुनि वक्ष्यमाणत्वात् इह अनुपनिबन्धः ॥ उपसंपद्विधिः ॥
(iii) निश्रयगतम् (७०) नानवलोक्य निधयं निश्रितकरणीयं कुर्यात् ॥ अपृच्छनं अनवलोकनम्, अपृष्ट्वा न किश्चित्कुर्यादित्यर्थः ॥ [Plate I 7 a]' करणीयेषु अवलोकनप्रसक्तस्य किंञ्चित्करणीयस्य अपृष्ट्वाऽपि करणमुक्तं भगवता, इत्याह-(७१) मुक्त्वा उच्चारप्रस्रावं वन्तकाष्ठविसर्जनं सोपविचारविहारचंत्याभिवन्दनम् ॥ यद् अन्तक्पारसंख्येन कण्डनादिना व्यापारेण अभिव्याप्यते तच्चैत्याङ्गनम्, सोऽत्रोपविचारो युज्यते । सह उपविचारेण सोपविचारः, तत्र चैत्यं, तस्याभिवंदनम् ।। (७२) २एकानपञ्चाशत्-व्यामपर्यन्ताद्विहारतो गमनम् । मुक्त्वा इत्यनुबन्धः । एकान्न[पञ्चाशत्] इति 'आट'-सन्धिः a एकानपञ्चाशत्-व्यामस्य पर्यन्ताद्यावत् इत्यर्थः ॥ यत्र विहारे खातको वा प्राकारो वा अन्यो वा परिवारो विद्यते, तत्र स विहारान्त इति अध्यवसानं युज्यते । अनेकप्राकारादि-सद्भावे सर्वबाह्यः। तस्मात् तत्र तस्य बाह्यपार्श्वमस्य प्रमाणस्थावधिः । यस्तु[नोप] - विचारः तत्र विहारभित्तिरेवावधिः । यदत्र परतः पूर्वोक्तस्योपविचारस्य स्थानं, न तद्गतं चैत्यं अभिवन्दितव्यम्, इत्यत्रोपतिष्ठते ।। परिसर्पणभूतस्य एतदनुज्ञानम् । अन्यच्च, अतः चैत्याभिवन्दनमिति तत्र किं प्रतिपत्तव्यम् ?–तदर्थ न गन्तव्यम् अनापृष्ट्वा । परिसर्पणार्थं तु गतेन वन्दितव्यमिति । द्विविधमेतत्करणीयम्-[आरम्भ] -भूतं अभिनमनभूतं च। तत्र यदारम्भभूतं तस्यैव प्रतिषेधः, अभिनमनभूतस्य तु अप्रतिषेध्यत्वं व्यवतिष्ठते । नानापृच्छय आलपितव्यं, न संलपितव्यं, न प्रतिसंमोदितव्य, न प्रतिवचनं दातव्यं, नोदकदिग्धेन पाणिना धर्मितेन पादौ वा मुखं वा हृदयादिकं वा अनुपरिमार्टव्यं, नोदकेन हस्तादेः [परिमार्जनं (?) रजोवकीर्ण]"-वस्रादि प्रस्फोटयितव्यं इत्यादेः इति हासपदभूतस्य वृत्तस्य आपत्तेः ।।
Loading... Page Navigation 1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134