Book Title: Vedant Prakaranam
Author(s): Vigyananand Pandit
Publisher: Sarasvati Chapkhanu

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८) २॥ एवं सांख्यमते पंचविंशति तत्त्वानि संति। सांख्यमते तु ईश्वर स्यांगीकारो नास्ति, प्रधानमेब जगत्कारणमस्ति । तदेव प्रधानं पुरुषस्य भोगार्थ विषयाकारेण परिणमते, पुरुषस्य मोक्षार्थं च बुद्धौ विवेकरूपेणापि तदेव प्रधानं परिणमते ॥ ३॥ तथा सति वस्तुतस्तु असंगपुरुषे वंधमोक्षौ द्वौ न स्तः ॥ तथापि असंगोऽहमित्यविवेकादात्मनि बुद्धिधर्मान् ज्ञानसुखदुःखरागद्वेषादीन् मत्वा बंधं प्राप्नोति कर्तृत्वादिकं चाप्नोति। यदा तु रागद्वेषयुक्ताया बुद्धे रसंगोऽस्मीति यस्य विवेको जायते तस्यैव मुक्तिर्भवति न त्वन्यस्य तस्मादेव सांख्यमते नानाssस्मानो भवंति, न त्वेकात्मा. इति सांख्यस्य मतम्। ४॥ तत्तु सांख्यस्य मतं समीचीनं न भवति, वेद. विरुद्धत्वात् । वेदे हि, ' एकमेवाद्वितीयं ब्रह्म' इति 'हितीयादै भयं भवति' इति च प्रतिपादितं । किंच बुद्धौ नानात्वं बंधमोक्षी कर्तृत्वभोक्तृत्वमपि मत्वा पुरुषस्यासंगत्वं च मत्वाऽऽत्मनि नानात्वकथनस्य निफलत्वाच्च । तस्मात्सांख्यभतमनंगीकार्यमस्तीति ॥ [इति द्वितीयकमलं समाप्तं ] For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 268