Book Title: Vedant Prakaranam
Author(s): Vigyananand Pandit
Publisher: Sarasvati Chapkhanu

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ श्रीगुरुरुवाच, "भो विद्वन् प्रसिद्धं हि लोके यच्चतुर्विधपुरुषार्थेषु धर्मार्थकाममोक्षाख्येषु पारंपर्येण मोक्षस्योत्तमत्वमिति। तस्योत्पादकं हि वेदांतप्रतिपाचं ब्रह्मज्ञानमवश्यमेवाश्रयणीयं ब्रह्मात्मैकत्वप्रतिपादनात् , 'तमेवविदित्वातिमृत्युमेति ना न्यः पंथाविद्यतेऽनाय' इति श्रुतेश्च ॥ ॥ अन्यशास्त्राणि तु द्वैतप्रतिपादकत्वात् , द्वितीयाद्वै भयं भवति' इति श्रुतेश्च भयप्रदत्वेन त्वया तृणवत्त्याज्यान्येव । ततश्च सर्वशास्त्राणां मंडनं वेदांतेन खंडनं च दर्शयिष्यामः ॥ इति प्रथमकमलं मंगलग्रंथभूमिकात्मकं समाप्तम् १७॥अथ द्वितीकमले सांख्यमतमंडनं खंडनंच॥ ____अस्य सांख्यस्य मते प्रकृतिविकृतिशून्योऽ संगः पुरुषविशेषश्चैकंतत्त्वमस्तीति स्वीकृतम् । सत्त्वरजस्तमोगुणानां साम्यावस्था प्रधानं तु द्वितीयं तत्त्वमस्ति तत्प्रधानं प्रकृतिरेव न विकृतिरिति। महत्तत्त्वमहंकारः पंचतन्मात्रा ति सप्त प्रकृतिविकृत. यश्च ॥ पंचीकृतपंचमहाभूतं दशेंद्रियं मनश्चैकमिति षोडशा विकृतिरूपा भवंति ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 268