________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीगुरुरुवाच, "भो विद्वन् प्रसिद्धं हि लोके यच्चतुर्विधपुरुषार्थेषु धर्मार्थकाममोक्षाख्येषु पारंपर्येण मोक्षस्योत्तमत्वमिति। तस्योत्पादकं हि वेदांतप्रतिपाचं ब्रह्मज्ञानमवश्यमेवाश्रयणीयं ब्रह्मात्मैकत्वप्रतिपादनात् , 'तमेवविदित्वातिमृत्युमेति ना न्यः पंथाविद्यतेऽनाय' इति श्रुतेश्च ॥
॥ अन्यशास्त्राणि तु द्वैतप्रतिपादकत्वात् , द्वितीयाद्वै भयं भवति' इति श्रुतेश्च भयप्रदत्वेन त्वया तृणवत्त्याज्यान्येव । ततश्च सर्वशास्त्राणां मंडनं वेदांतेन खंडनं च दर्शयिष्यामः ॥ इति प्रथमकमलं मंगलग्रंथभूमिकात्मकं समाप्तम्
१७॥अथ द्वितीकमले सांख्यमतमंडनं खंडनंच॥ ____अस्य सांख्यस्य मते प्रकृतिविकृतिशून्योऽ संगः पुरुषविशेषश्चैकंतत्त्वमस्तीति स्वीकृतम् । सत्त्वरजस्तमोगुणानां साम्यावस्था प्रधानं तु द्वितीयं तत्त्वमस्ति तत्प्रधानं प्रकृतिरेव न विकृतिरिति। महत्तत्त्वमहंकारः पंचतन्मात्रा ति सप्त प्रकृतिविकृत. यश्च ॥ पंचीकृतपंचमहाभूतं दशेंद्रियं मनश्चैकमिति षोडशा विकृतिरूपा भवंति ॥
For Private and Personal Use Only