Book Title: Vedant Prakaranam
Author(s): Vigyananand Pandit
Publisher: Sarasvati Chapkhanu

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४) ॥ ब्रह्मध्याने रागोत्पादनायोदालकप्रार्थनां शृणुत॥ कदाऽहं त्यक्तमनने पदे परमपावने चिरं विश्रांतिमेष्यामि मेरुशृंग इवांबुदः ॥१॥ इदं कृत्वेदमप्यन्यत्कर्तव्यमिति कल्पनाम् कदांतर्विहासष्यामि पदविश्रांतया धिया ॥२॥ अंतः समः समाकारः सौम्यः सर्वार्थनिस्पृहः ॥ कदोपशममेष्यामि मंथमुक्तामृताब्धिवत् ॥३॥ कदा विकल्पजालं मे न लगिष्यति चेतसि ॥ स्थितमप्युज्झितासंगं पयः पद्मदले यथा ॥ ४ ॥ किं तत्प्राप्यं प्रधानं स्यायद्विश्रांतो न शोच्यते यत्प्राप्य जन्मना नूयः संबंधो नोपजायते ॥ ५॥ सबाह्याभ्यांतरं सर्व शांतकल्पनया धिया। पश्यश्चिन्मात्रमखिलं भावयिष्याम्यहं कदा ॥६॥ इहितानीहितैर्मुक्तो हेयोपादेयवर्जितः। कदांतस्तोषमेष्यामि स्वप्रकाशपदे स्थितः ॥७॥ कदोपशांतमननो धरणीधरकंदरे ॥ समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना ॥८॥ १॥ कश्चित्पडितमानी सन्स्वयं शास्त्राणि दृष्ट्वा. संशयाविष्टत्वात्सुखमप्राप्य समित्पाणिः सन्, ब्रह्मनिष्ठं वेदविशारदं सद्गुरुं साष्टांगप्रणामपूर्वक सविनयवाक्यमब्रवीत्, “भोः स्वामिन् सर्वशास्त्रेषु मोक्षप्रदं किं शास्त्रं मया विनिश्चित्याश्रयणीयम् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 268