________________
उत्तराध्य.
बृहद्धत्तिः
२९
॥५७२॥
NASALARGAONLAOSAX
समाप्य 'कीर्तयित्वा' गुरोविनयपूर्वकमिदमित्थं मयाऽधीतमिति निवेद्य 'शोधयित्वा' गुरुवदनुभाषणादिभिः शुद्धं | सम्यक्त्वविधाय 'आराध्य' उत्सूत्रप्ररूपणादिपरिहारेणावाधयित्वा शेषं प्राग्वन्नवरम् आज्ञयेति जिनाज्ञया, उक्तं हि-"फासिय
फासिया पराक्रमा. जोगतिएणं पालियमविराहियं च एमेव । तीरियमंतं पाविय किट्टिय गुरुकहण जिणमाणा॥१॥" एवं च कृत्वा |किमित्याह-'बहवः' अनेक एव 'जीवाः' प्राणिनः 'सिद्ध्यन्ति' इहैवागमसिद्धत्वादिना, 'बुध्यन्ते' घातिकर्मक्षयेण, 'विमुच्यन्ते' भवोपग्राहिकर्मचतुष्टयेन, ततश्च 'परिनिर्वान्ति' कर्मदावानलोपशमेन अत एव 'सर्वदुःखानां शारीरमानसानाम् 'अन्तं' पर्यन्तं कुर्वन्ति मुक्तिपदावायेति सूत्रार्थः ॥ सम्प्रति विनेयानुग्रहार्थ सम्बन्धाभिधानपुरस्सरं प्रस्तुताध्ययनार्थमाह
तस्स णं अयमढे एवमाहिजइ, तंजहा-संवेगे १ निव्वेए २ धम्मसद्धा ३गुरुसाहम्मियमुस्सूसणया ४ आलोयणया ५ निंदणया ६ गरिहणया ७ सामाइए ८ चउवीसत्थए ९वंदणए १० पडिक्कमणे ११ काउस्सग्गे १२| पञ्चक्खाणे १३ थयथुइमंगले १४ कालपडिलेहणया १५ पायच्छित्तकरणे १६ खमावणया १७ सज्झाए १८ वा. ॥५७२॥ यणया १९ परिपुच्छणया २० परियट्टणया २१ अणुप्पेहा २२ धम्मकहा २३ सुयस्स आंराहणया २४ एगग्गमणसंनिवेसणया २५ संजमे २६ तवे २७ वोदाणे २८ सुहसाए २९ अप्पडिबद्धया ३० विवित्तसयणासणसेवणया |३१ विणिवट्ठणया ३२ संभोगपचक्खाणे ३३ उवहिपच्चक्खाणे ३४ आहारपञ्चक्खाणे ३५ कसायपच्चक्खाणे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org