________________
चरणवि
ध्य०३१
वहाणे य४, सिक्खा ५णिप्पडिकम्मया ६ ॥१॥ अण्णाणया ७ अलोमे य८, तितिक्खा ९ अजवे १० सुई उत्तराध्य.
११ । सम्मदिट्ठी १२ समाही य १३, आयारे १४ विणओवए १५ ॥२॥ धिईमई य १६ संवेगो १७, पणिही बृहद्भुत्तिः |१८ सुविही १९ संवरे २० । अत्तदोसोवसंहारे २१. सबकामविरत्तया २२॥३॥पञ्चक्खाणे २३ विउस्सग्गे २४, ॥१८॥
अप्पमाए २५ लवालवे २६ । झाणं २७ संवरजोगे २८ य, उदए मारणंतिए २९ ॥४॥संगाणं च परिणाया ३०, पायच्छित्तकरणे इय ३१ । आराहणा य मरणंते ३२, बत्तीसं जोगसंगहा ॥५॥" ततो द्वन्द्वे सिद्धादिगुणयोगाः |सिद्धातिगुणयोगा वा तेषु, 'तित्तीसासायणासु यत्ति त्रयस्त्रिंशत्सङ्ख्याखाशातनासु चोक्तशब्दार्थाखहंदादिविषयासु प्रतिक्रमणसूत्रप्रतीतासु रत्नाधिकस्य पुरतः शिक्षकगमनादिकासु वा समवायाजाभिहितासु यो भिक्षुर्यतते यथायोगं
सम्यक्श्रद्धानासेवनावर्जनादिनेत्येकोनविंशतिसूत्रार्थः ॥ अध्ययनार्थ निगमयितुमाहहै| इइ एएसु जे भिक्खू, ठाणेसु जयई सया। खिप्पं से सव्वसंसारा, विप्पमुच्चइ पंडिए ॥२१॥ त्तिबेमि ॥
॥चरणविहिज॥३१॥ 'इती' त्यनेन प्रकारेण 'एतेषु' अनन्तरोक्तरूपेषु 'स्थानेषु' असंयमादिषु यो भिक्षुः यतते' उक्तन्यायेन यत्नवान् दाभवति सदा क्षिप्रं स सर्वसंसाराद्विप्रमुच्यते पण्डित इति सूत्रार्थः । इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । अवसित*श्चानुयागी,नयाश्च प्राग्वत्॥ इत्युत्तराध्ययनश्रतस्कन्धटीकायां शिष्यहितायामेकत्रिंश चरणविध्यध्ययन समाप्तमिति ॥
***
men
**
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org