Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥ ६९८ ॥
तेसिमं भवे । कालं अनंतमुकोसं, अंतोमुहुत्तं जहन्नयं ॥ १८५ ॥ विजढंमि सए काए, थलयराणं तु अंतरं । चम्मे उ लोमपक्खी या, तझ्या समुग्गपक्खिया ।। १८६ ॥ विययपक्खी य बोद्धव्वा, पक्खिणो य चउव्विहा । लोएगदेसे ते सब्बे, न सव्वत्थ वियाहिया ॥ १८७ ॥ संतई पप्पडणाईया, अपज्जवसियाविय । ठि पडच साईया, सपज्जवसियावि य ॥ १८८ ॥ पलिओवमस्स भागो, असंखिज्जइमो भवे । आउठिई खहयराणं, अंतोमुहृत्तं जहन्नयं ॥ १८९ ॥ असंखभागो पलियम्स, उक्कोसेण उ साहिओ । पुव्वकोडी हुत्तेणं, अंतोमुहुत्तं जहन्नयं ॥ १९०॥ कायठिई खहयराणं, अंतरं ते (रेयं) वियाहियं । कालं अनंतमुकोसं, अंतोमुहुत्तं जहन्नयं ॥ १९९ ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो १९२
पञ्चेन्द्रियेत्यादि सूत्राणि पञ्चविं (चतुर्विं ) शतिर्व्याख्यातप्रायाण्येव, नवरमाद्यसूत्रद्वयमुद्देशतो भेदाननन्तरग्रन्थस - म्वन्धं चाभिदधाति, अत्र संमूर्च्छनं संमूर्च्छा - अतिशयमूढता तया निर्वृत्ताः संमूर्च्छिमाः, यदिवा समित्युत्पत्तिस्थानपुद्गलैः सहेकीभावेन मूर्च्छन्ति - तत्पुद्गलोपचयात्समुच्छ्रिता भवन्तीत्यौणादिक इम्प्रत्यये संमूच्छिमास्ते च ते तिर्यञ्चः संमूच्छिमतिर्यञ्चो ये मनःपर्यात्यभावतः सदा संमूर्च्छिता इवावतिष्ठन्ते, तथा गर्भे व्युत्क्रान्तिर्येषां तेऽमी गर्भव्यु - क्रान्तिकाः । जले चरन्ति - गच्छन्ति चरेर्भक्षणमित्यर्थ इति भक्षयन्ति चेति जलचराः, एवं स्थलं - निर्जलो भूभाग| स्तस्मिंश्चरन्तीति स्थलचराः, तथा 'खहयर'त्ति सूत्रत्वात्खम् - आकाशं तस्मिंश्चरन्तीति खचराः । ' यथोद्देशं निर्देश'
Jain Education International
For Personal & Private Use Only
जीवाजीव
विभक्ति०
३६
||६९८ ॥
www.jainelibrary.org

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408