Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 397
________________ HitSAXX बहु आगमविनाणा समाहि उप्पायगा य गुणगाही। एएण कारणेणं अरिहा आलोयणं सोउं ॥ २६०॥ बहुः-अङ्गोपाङ्गादिबहुभेदतया बर्थतया वा स चासावागमश्च-श्रुतं बह्वागमस्तस्मिन् विशिष्टज्ञानम्-अवगम एषामिति बहागमविज्ञानाः 'समाहि'त्ति समाधेः-उक्तरूपस्योत्पादका-जनकाः, किमुक्तं भवति?-देशकालाशयादिविज्ञतया समाधिमेव मधुरगम्भीरभणितिप्रभृतिभिरालोचनादातॄणामुत्पादयन्ति, चशब्दो भिन्नक्रमस्ततः 'गुणग्गाहि य'त्ति गुणग्राहिणश्च उपबृंहणार्थ परेषां सम्यग्दर्शनादिगुणग्रहणशीलाः 'एएण कारणेणन्ति 'एतैः' अनन्तरमेव विशेषणतयोपात्तैर्बह्वागमविज्ञानत्वादिभिः 'कारणैः' हेतुभिः 'अर्हाः' योग्या भवन्त्याचार्यादय इति गम्यते 'आलोचनां' विकटनामर्थात्परैर्दीयमानां 'श्रोतुम्' आकर्णयितुम् , एते ह्यालोचनाश्रवणफलं परेषां विशु|द्धिलक्षणं सम्पादयितुमीशते, व्यत्ययश्च सर्वत्र प्राग्वदिति सूत्रार्थः॥ इत्थमनशनस्थितेन यत्कृत्यं तत्सप्रसङ्गमुपदर्य सम्प्रति कन्दर्पादिभावनानां यत्परिहार्यत्वमुक्तं तत्र यत्कुर्वता ता भवन्ति तत्परिहारेणैव तासां परिहारो न चाज्ञातस्यायमिति ज्ञापनार्थमाह__ कंदप्पकोकुईया तह सीलसहावहासविगहाहिं । विम्हावितो य परं कंदप्पं भावणं करइ ॥ २६१॥ मंताजोगं काउं भूईकम्मं च जे पउंजंति । सायरसइड्डिहेडं अभिओगं भावणं कुणइ ॥२६२॥ नाणस्स केवलीणं| धम्मायरियस्स संघसाहूणं । माई अवन्नवाई किब्बिसियं भावणं कुणइ ॥२६३ ॥ अणुबद्धरोसपसरो तह य| dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408