Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
जीवाजीव
बृहद्वृत्तिः
विभक्तिः
॥७०९॥
३६
निमित्तंमि होइ पडिसेवी। एएहिं कारणेहिं आसुरियं भावणं कुणइ ॥ २६४॥ सत्थग्गहणं विसभक्खणं च जलणं च जलपवेसो य । अनयारभंडसेवी जम्मणमरणाणि बंधंति ॥ २६५॥ ___ 'कंदप्पकोकुईया' इति, कन्दर्पः-अट्टहासहसनम् अनिभृतालापाश्च गुदिनाऽपि सह निष्ठुरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसाश्च कन्दर्पो, यत उक्तम्-"कहकहकहस्स हसणं कंदप्पो अणिहुया य संलावा । कंदप्पकहाकहणं कंदप्पुवएससंसा य ॥१॥" कौकुच्यं द्विधा-कायकोच्यं वाक्कोक्रुच्यं च, तत्र कायकोच्यं यत्स्वयमहसन्नेव भ्रूनयनवदनादि तथा करोति यथाऽन्यो हसति, उक्तञ्च-" मनयणदसनच्छएहिं करचरणकण्णमाईहिं । तं तं करेइ जह जह हसइ परो अत्तणा अहसं ॥२॥" यत्तु तज्जल्पति येनान्यो हसति तथा नानाविधजीवविरुतानि मुखातोद्यवादितां च विधत्ते तद्वाकौकुच्यम् , उक्तं हि-"वायाए कुक्कुइओ तं जंपइ जेण हस्सए अन्नो । णाणाविहजीवरुए कुबइ मुहतूरए चेव ॥ ३॥” ततः कन्दर्पश्च कौकुच्यं च कन्दर्पकौक्रुच्ये कुर्वन्निति शेषः 'तह'त्ति येन प्रकारेण परस्य विस्मय उपजायते तथा यच्छीलं च-फलनिरपेक्षा वृत्तिः खभावश्च-परविस्मयोत्पादनाभिसन्धिनैव | १ कहकहकहस्य हसनं कन्दर्पोऽनिभृताश्चोल्लापाः । कन्दर्पकथाकथनं कन्दर्पोपदेशप्रशंसा च ॥१॥२ भ्रूनयनदशनच्छदैः करचरणकर्णादिभिः । तत्तत्करोति यथा यथा हसति पर आत्मनाऽहसन् ॥ २॥ ३ वाचा कुक्रोचिकस्तज्जल्पति येन हसत्यन्यः । नानाविधजीवरुतान् | करोति मुखतूर्याणि वा ॥३॥
॥७०९||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408