Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
गुरुप्रसादस्तस्माद्धेतोः 'अधीयेत्' पठेत् , न त्वेतदध्ययनयोग्यतावाप्तौ प्रमादं कुर्यादिति भावः, गुरुप्रसादादिति चाभिधानमध्ययनार्थिनाऽवश्यं गुरवः प्रसादनीयाः तदधीनत्वात्तस्येति ख्यापनार्थमिति गाथार्थः । 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां शिष्यहितायां जीवाजीवविभक्तिनामकं षट्त्रिंशमध्ययनं समाप्तमिति ॥ ३६॥
जीवाजीव विभक्ति.
बृहद्वृत्तिः
६
॥७१३॥
॥ इति श्रीउत्तराध्ययनसूत्रं श्रीशान्त्याचाीयशिष्यहिताख्यव्याख्योपेतं समाप्तम् ॥
SCHEMOCRACAMECRESCUSA
MARCAMERRC-R
७१३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 404 405 406 407 408