SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. गुरुप्रसादस्तस्माद्धेतोः 'अधीयेत्' पठेत् , न त्वेतदध्ययनयोग्यतावाप्तौ प्रमादं कुर्यादिति भावः, गुरुप्रसादादिति चाभिधानमध्ययनार्थिनाऽवश्यं गुरवः प्रसादनीयाः तदधीनत्वात्तस्येति ख्यापनार्थमिति गाथार्थः । 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्वदेव ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां शिष्यहितायां जीवाजीवविभक्तिनामकं षट्त्रिंशमध्ययनं समाप्तमिति ॥ ३६॥ जीवाजीव विभक्ति. बृहद्वृत्तिः ६ ॥७१३॥ ॥ इति श्रीउत्तराध्ययनसूत्रं श्रीशान्त्याचाीयशिष्यहिताख्यव्याख्योपेतं समाप्तम् ॥ SCHEMOCRACAMECRESCUSA MARCAMERRC-R ७१३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy