________________
अस्ति विस्तारवानुया, गुरुशाखासमन्वितः । आसेव्यो भव्यसार्थानां, श्रीकोटिकगणद्रुमः ॥ १॥ तदुत्थवैरशाखायामभूदायतिशालिनी । विशाला प्रतिशाखेव, श्रीचन्द्रकुलसन्ततिः॥२॥ तस्यामानच्छदनिचयसदृक्षावकर्णान्वयोत्थः, श्रीधारापद्रगच्छप्रसवभरलसद्धर्मकिचल्कपानात् । श्रीशान्त्याचार्यभृङ्गो यदिदमुदगिरद्वाडमधु श्रोत्रपेयं,तो भव्याः! त्रिदोषप्रशमकरमतो गृह्यतां लिह्यतां च३
॥ श्रीरस्तु॥
इति श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराध्यनसूत्रटीकायां जीवाजीवविभक्ति। नामसमाप्तं पत्रिंशत्तममध्ययनम् । समाप्तानि चाशेषाण्युत्तराध्ययनानि ॥
इति श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे--ग्रन्थाङ्कः ४१.
Jain Educati
o
nal
For Personal & Private Use Only
Nowww.jainelibrary.org