Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
| युरत्वरितगतयो - मन्दगतयस्ततो बकवृत्तिरियमेपामित्यादि, यथोक्तम् - "अविसहणाऽतुरियगती अणाणुवित्ती य अवि गुरुपि । खणमित्तपीइरोसा गिहिवच्छलगा य संजयग ॥ १ ॥”त्ति एवंविधमवर्णं वदितुम् - अभिधातुं शीलमस्येत्यवर्णवादी, माया - शाठ्यमस्य खखभावविनिगूहनादिनाऽस्तीति मायी, यथोक्तम् — “गृहेइ आयसहावं घायइ य गुणे परस्स संतेवि । चोरोध सङ्घसंकी गूढायारो वितहभासि ॥ २ ॥ "त्ति किल्बिषिकी भावनां करोति । | इदानीं विचित्रत्वात्सूत्रकृतेर्मोही प्रस्तावेऽपि यत्कुर्वताऽऽसुरी कृता भवति तदाह- अनुबद्धः - सन्ततः कोऽर्थः ? - अव्यवच्छिन्नो रोषस्य — क्रोधस्य प्रसरो - विस्तारोऽस्येति अनुबद्धरोषप्रसरः, सदा विरोधशीलतया पश्चादननुतापितया क्षमणादावपि प्रसत्यप्रात्या वेत्यभिप्रायः, तथा चोक्तम्- “णिचं वोग्गहसीला काऊण ण याणुतप्पए पच्छा । ण य खामिओ पसीयइ अवराहीणं दुवेहंपि ॥ ३ ॥ " "तथे 'ति समुच्चये 'चः' पूरणे निमित्तमिह ज्ञेयपरिच्छित्तिकारणं, तच्चातीतादित्रिविधकालभेदात्रिधा, उक्तं हि -""तिविहं होइ निमित्तं तीयपडुप्पण्णऽणागयं चेव । तेण विणा उण णेयं णज्जइ तेणं णिमित्तं तु ॥ ४ ॥ तद्विषये 'भवति' जायते 'प्रतिसेवी' इत्यवश्यंप्रतिसेवकोऽपुष्टालम्बनेऽपि
१ असहनात्वरितगतयोऽनानुवृत्तयश्चापि गुरूणामपि । क्षणमात्रप्रीतिरोषाः गृहिवत्सलाच संयताः ॥ १ ॥ २ गृहयत्यात्मस्वभावं घातयति च गुणान् परस्य सतोऽपि । चौर इव सर्वशङ्की गूढाचारो वितथभाषी || २ || ३ नित्यं व्युहशीलाः कृत्वा न चानुतपति पश्चात् । न च क्षमितः प्रसीदति अपराधिनां (उपरि ) द्वयोरपि ॥ ३ ॥ ४ त्रिविधं भवति निमित्तं अतीतप्रत्युत्पन्नानागतमेव । तेन विना तु न ज्ञेयं ज्ञायते तेन निमित्तं तु ॥ ४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408