Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SEASRANAGAR
|सोणिएसु वा सुक्केसु वा सुक्कपुग्गलपरिसाडेसु वा विगयकडेवरेसु वा थीपुरिससंजोएसु वा गामनिद्धमणेसु वा सणगरणिद्धमणेसु वा सत्वेसु चेव असुइठाणेसु इत्थ णं संमुच्छिममणुस्सा संमुच्छंति अंगुलस्स असंखेजइभागमेत्ताए
ओगाहणाए" इत्यादि, पल्योपमानि त्रीण्यायुःस्थितिरिति युगलधार्मिकापेक्षया । कायस्थितिश्च पल्योपमानि त्रीणि पूर्वकोटिपृथक्त्वेनाधिकानीति गम्यते, एतच तिर्यकायस्थित्यभिहिताभिप्रायेण विज्ञेयम्, अन्तरस्य |चानन्तकालत्वं साधारणवनस्पतिकायस्थित्यपेक्षयेतिसूत्रनवकार्थः ॥ इत्थं मनुष्यानभिधाय देवानाह
देवा चउब्विहा वुत्ता, ते मे कित्तयओ सुण । भोमिजवाणमंतर जोइस वेमाणिया तहा ॥ २०२॥ _ 'देवाः' उक्तनिरुक्ताः 'चतुर्विधाः' चतुष्प्रकारा उक्तास्तीर्थकरादिभिरिति गम्यते, 'ते' इति तान् देवान् 'मे' मम 'कीर्तयतः' प्रतिपादयतः 'शृणु' आकर्णय, शिष्यं प्रतीदमाह, तत्कीर्तनं च न भेदाभिधानं विनेति तद्भेदा. नाह-'भोमिज'त्ति भूमौ-पृथिव्यां भवाः भौमेयका:-भवनवासिनो, रत्नप्रभापृथिव्यन्तर्भूतत्वात्तद्भवनानाम्, उक्तं हि-"इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हेटा | १ शोणितषु वा शुक्रेषु वा शुक्रपुद्गलपरिशाटेषु वा विगतकलेवरेषु वा स्त्रीपुरुषसंयोगेषु वा प्रामनिर्धमनेषु वा नगरनिर्धमनेषु वा सर्वेष्वेवाशु-II ||चिस्थानेषु अत्र संमूछिममनुष्याः संमूर्च्छन्ति अङ्गुलस्यासंख्याततमभागमात्रयाऽवगाहनया २ अस्या रत्नप्रभायाः पृथ्व्या अशीत्युत्तरयोजनशतसहस्रबाहल्याया उपर्येक योजनसहस्र अवगाहाधस्ता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408