________________
+
उत्तराध्य.
इति नाम, द्वितीयस्य हयकर्णो १ गजकर्णो २ गोकर्णः ३ शष्कुलीकर्णः ४, तृतीयस्य आदर्शमुखो १ मेषमुखो २||जीवाजीव
हयमुखो ३ गजमुखः ४, चतुर्थस्याश्चमुखो १ हस्तिमुखः २ सिंहमुखो ३ व्याघ्रमुखः ४, पञ्चमस्याश्वकर्णः १ सिंह-% बृहद्वृत्तिः कर्णः २ गजकर्णः ३ कर्णप्रावरणः ४, षष्ठस्योल्कामुखो १ विद्युन्मुखो २ जिह्वामुखो ३ मेघमुखः ४, सप्तमस्य
विभक्तिः ॥७००॥
घनदन्तो १ गूढदन्तः २ श्रेष्ठदन्तः ३ शुद्धदन्त ४ इति, एतन्नामान एव चैतेषु युगलधार्मिकाः प्रतिवसन्ति, तच्छरीरमानाद्यभिधायि चेदं गाथायुगलम्-"अंतरदीवेसु णरा धणुसय असिया सया मुइया । पालंति मिहुणभावं पल्लस्स असंखभागाऊ ॥१॥ चउसट्ठी पिट्ठकरंडयाण मणुयाण तेसिमाहारो । भत्तस्स चउत्थस्स अउणसीइदिणाण पालणया ॥२॥" एतेऽपि शिखरिणोऽपि पूर्वापरप्रान्तविदिकप्रसृतकोटिपूक्तन्यायतोऽष्टाविंशतिः सन्ति. पूर्वस्माचैषां भेदेनाविवक्षितत्वान्न सूत्रेऽष्टाविंशतिसङ्ख्यविरोध इति भावनीयम् । संमूर्छिमानाम् 'एष एव' इत्यकर्म
भूमादिगर्भजानां य उक्तः 'भेदः' नानात्वं भवत्याख्यातः, ते हि तेषामेव वान्तपित्तादिषु संभवन्ति, तथा चागमःहै|"गन्भवतियमणुस्साणं चेव उच्चारेसु वा पासवणेसु वा खेलेसु वा सिंघाणेसु वा तेसु वा पित्तेसु वा पूएसु वा
| १ अन्तरद्वीपेषु नरा धनुःशताष्टोच्छूिताः सदा मुदिताः। पालयन्ति मिथुनभावं पल्यस्यासंख्यभागायुषः ॥ १॥ चतुःषष्टिः पृष्ठकरण्ड- ||७००0 5 कानां मनुजानां तेषामाहारः । भक्तेन चतुर्थेन एकोनाशीतिदिनानि पालनम् ॥ २॥२ गर्भव्युत्क्रान्तिकमनुष्याणामेव उच्चारेषु वा प्रश्रवणेषु दावा श्लेष्मसु वा सिक्वाणषु वा वान्तेषु वा पित्तेषु वा पूयेषु वा
++SASARGAAX
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org