Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥६९९॥
सम्भव इति भावना । खचरानाह - 'चम्मे उत्ति प्रक्रमात् 'चर्मपक्षिणः' चर्मचटकाप्रभृतयः, चर्मरूपा एव हि | तेषा पक्षा इति, तथा रोमप्रधानाः पक्षा रोमपक्षास्तद्वन्तः रोमपक्षिणः - राजहंसादयः 'समुद्रपक्षिणः' समुद्रकाकारपक्षवन्तः, ते च मानुषोत्तराद्वहिद्वीपवर्त्तिनः, 'विततपक्षिणः' ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते । इह च यत्क्षेत्रस्थित्यन्तरादि प्रत्येकं प्राक्तनेन सदृशमपि पुनः पुनरुच्यते न पुनरतिदिश्यते तत्प्रपञ्चितज्ञविनेयानुग्र| हार्थमेवंविधा अपि प्रज्ञापनीया एवेति ख्यापनार्थं चेत्यदुष्टमेवेति भावनीयमिति पञ्चविं (चतुवैि ) शतिसूत्रार्थः ॥ इत्थं तिरश्चोऽभिधाय मनुजानभिधातुमाह
मणुया दुविहया उ, ते मे कित्तयओ सुण । संमुच्छिमाह मणुया, गन्भवक्कतिया तहा ॥ १९३ ॥ गन्भ - वक्यंतिया जे उ, तिविहा ते वियाहिया । अकम्मकम्मभूमा य, अंतरद्दीवगा तहा ॥ १९४ ॥ पनस तीसइविहा, भेआ अट्ठवीसई । संखा उ कमसो तेसिं, इह ऐसा वियाहिया ॥ १९५ ॥ समुच्छिमाण एसेव, भेओ होइ आहिओ । लोगस्स एगदेसंमि, ते सव्वेवि वियाहिया ॥ १९६ ॥ संतई पप्पऽणाईया, अपज्जवसिया - | विय। ठिहूं पहुच साईया, सपज्जवसियावि य ॥ १९७ ॥ पलिओ माई तिन्नि य, उक्कोसेण वियाहिया । आउठिई मणुयाणं, अंतोमुहुत्तं जहन्नयं ॥ १९८ ॥ पलिओ माई तिन्नि उ, उक्कोसेण वियाहिया । पुव्वकोडिपुहुत्तेणं, अंतोमुहृत्तं जहन्नयं ॥ १९९ ॥ कायठिई मणुयाणं, अंतरं तेसिमं भवे । अनंतकालमुकोसं,
Jain Education International
For Personal & Private Use Only
जीवाजीव
विभक्ति०
३६
||६९९॥
www.jainelibrary.org

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408