Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
CSC-AS-IN
उत्तराध्य. तओ बहूणि वासाणि, सामन्नमणुपालिया। इमेण कमजोगेणं, अप्पाणं संलिहे मुणी ॥२४८॥ जीवाजीव
'ततः' तदनन्तरं 'बहूनि' अनेकानि वर्षाणि 'श्रामण्यं श्रमणभावम् 'अनुपाल्य' आसेव्य 'अनेन' अनन्तरमेव बृहद्वृत्तिः
विभक्तिः वक्ष्यमाणेन क्रमः-परिपाटी तेन योगः-तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेनात्मानं 'संलिखेत्' द्रव्यतो भाव७०५|| ४ तश्च कृशीकुर्यान्मुनिः, इह च बहूनि वर्षाणि श्रामण्यमनुपाल्येत्यभिदधता न प्रव्रज्याप्रतिपत्त्यनन्तरमेवैतद्विधिरि
३६ त्युपदर्शितम् , उक्तं हि-“परिपालितो य दीहो परियाओ वायणा तहा दिण्णा । णिप्फाइया य सीसा सेयं मेर अप्पणो काउं॥१॥” इति सूत्रार्थः ॥ सम्प्रति यदुक्तम्-'अनेन क्रमयोगेन संलिखेदि'ति, तत्र कोऽसौ क्रमयोगः ? इति प्रश्नसम्भवे संलेखमाभेदाभिधानपूर्वकं तमाह| बारसेव उ वासाई, संलेहकोसिया भवे । संवच्छरं मज्झिमिया, छम्मासा य जहनिया ॥ २४९ ॥ पढमेर वासचउक्कमि विगई(वित्ति) निज्जहणं करे । बिइए वासचउकमि, विचित्तं तु तवं चरे ॥ २५० ॥ एगंतरमायाम, कट्ट संवच्छरे दुवे । तओ संवच्छरऽद्धं तु, नाइविगिढ तवं चरे ॥ २५१॥ तओ संवच्छरद्धं तु.|| विगिटुं तु तवं चरे । परिमियं चेव आयाम, तंमि संवच्छरे करे ॥ २५२॥ कोडीसहियमायाम, कट्ठ संवच्छरे
॥७०५॥ मुणी । मासद्धमासिएणं तु, आहारेणं तवं चरे ॥ २५३ ॥ । १ परिपालितश्च दीर्घः पर्यायो वाचना च तथा दत्ता । निष्पादिताश्च शिष्याः श्रेयो मे आत्मनः कर्तुम् ॥ १॥
Join Education Interational
For Personal & Private Use Only
wwwbar og

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408