Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
CONSORRENCE
उकोसेण ठिई भवे । तइयंमि जहन्नेणं, चउवीसं सागरोवमा ॥ २३४ ॥ छव्वीससागराई, उकोसेण ठिई भवे। चउत्थयंमि जहन्नेणं, सागरा पणवीसई ॥ २३५ ॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमंमि जहनेणं, सागरा उ छवीसई ॥ २३६ ॥ सागरा अट्टवीसं तु, उक्कोसेण ठिई भवे । छटुंमि जहन्नेणं, सागरा सत्तहै वीसई ॥ २३७ ॥ सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमं जहन्नेणं, सागरा अट्टवीसई ॥ २३८ ॥
तीसं तु सागराइं, उक्कोसेण ठिई भवे । अट्ठमंमि जहन्नेणं, सागरा अउणतीसई ॥२३९॥ सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे । नवमंमि जहन्नेणं, तीसई सागरोवमा ॥ २४०॥ तित्तीससागरा ऊ, उक्कोसेण ठिई भवे । चउसुंपि विजयाईसुं, जहन्ना इकतीसई ॥२४१॥ अजहन्नमणुक्कोसं, तित्तीसं सागरोवमा । महाविमाणसव्वढे, ठिई एसा वियाहिया ॥ २४२ ॥ जा चेव उ आउठिई, देवाणं तु वियाहिया । सा तेसिं कायठिई, जहन्नमुक्कोसिया भवे ॥२४३ ॥
क्षेत्रकालाभिधायि सूत्रद्वयं प्राग्वत्, सादिसपर्यवसितत्वभावनार्थ साहीयमित्यादि सप्तविंशतिः सूत्राणि प्रायो निगदसिद्धान्येव, नवरं 'साहीय'त्ति प्राकृतत्वात्साधिकं 'सागर'मिति सागरोपममेकमुत्कृष्टेन स्थितिर्भवेद् 'भौमेयकानां' भवनवासिनाम् , इयं च सामान्योक्तावप्युत्तरनिकायाधिपस्य बलेरेवावगन्तव्या, दक्षिणनिकाये विन्द्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408