SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ CONSORRENCE उकोसेण ठिई भवे । तइयंमि जहन्नेणं, चउवीसं सागरोवमा ॥ २३४ ॥ छव्वीससागराई, उकोसेण ठिई भवे। चउत्थयंमि जहन्नेणं, सागरा पणवीसई ॥ २३५ ॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमंमि जहनेणं, सागरा उ छवीसई ॥ २३६ ॥ सागरा अट्टवीसं तु, उक्कोसेण ठिई भवे । छटुंमि जहन्नेणं, सागरा सत्तहै वीसई ॥ २३७ ॥ सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमं जहन्नेणं, सागरा अट्टवीसई ॥ २३८ ॥ तीसं तु सागराइं, उक्कोसेण ठिई भवे । अट्ठमंमि जहन्नेणं, सागरा अउणतीसई ॥२३९॥ सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे । नवमंमि जहन्नेणं, तीसई सागरोवमा ॥ २४०॥ तित्तीससागरा ऊ, उक्कोसेण ठिई भवे । चउसुंपि विजयाईसुं, जहन्ना इकतीसई ॥२४१॥ अजहन्नमणुक्कोसं, तित्तीसं सागरोवमा । महाविमाणसव्वढे, ठिई एसा वियाहिया ॥ २४२ ॥ जा चेव उ आउठिई, देवाणं तु वियाहिया । सा तेसिं कायठिई, जहन्नमुक्कोसिया भवे ॥२४३ ॥ क्षेत्रकालाभिधायि सूत्रद्वयं प्राग्वत्, सादिसपर्यवसितत्वभावनार्थ साहीयमित्यादि सप्तविंशतिः सूत्राणि प्रायो निगदसिद्धान्येव, नवरं 'साहीय'त्ति प्राकृतत्वात्साधिकं 'सागर'मिति सागरोपममेकमुत्कृष्टेन स्थितिर्भवेद् 'भौमेयकानां' भवनवासिनाम् , इयं च सामान्योक्तावप्युत्तरनिकायाधिपस्य बलेरेवावगन्तव्या, दक्षिणनिकाये विन्द्र Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy