SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ ६९८ ॥ तेसिमं भवे । कालं अनंतमुकोसं, अंतोमुहुत्तं जहन्नयं ॥ १८५ ॥ विजढंमि सए काए, थलयराणं तु अंतरं । चम्मे उ लोमपक्खी या, तझ्या समुग्गपक्खिया ।। १८६ ॥ विययपक्खी य बोद्धव्वा, पक्खिणो य चउव्विहा । लोएगदेसे ते सब्बे, न सव्वत्थ वियाहिया ॥ १८७ ॥ संतई पप्पडणाईया, अपज्जवसियाविय । ठि पडच साईया, सपज्जवसियावि य ॥ १८८ ॥ पलिओवमस्स भागो, असंखिज्जइमो भवे । आउठिई खहयराणं, अंतोमुहृत्तं जहन्नयं ॥ १८९ ॥ असंखभागो पलियम्स, उक्कोसेण उ साहिओ । पुव्वकोडी हुत्तेणं, अंतोमुहुत्तं जहन्नयं ॥ १९०॥ कायठिई खहयराणं, अंतरं ते (रेयं) वियाहियं । कालं अनंतमुकोसं, अंतोमुहुत्तं जहन्नयं ॥ १९९ ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो १९२ पञ्चेन्द्रियेत्यादि सूत्राणि पञ्चविं (चतुर्विं ) शतिर्व्याख्यातप्रायाण्येव, नवरमाद्यसूत्रद्वयमुद्देशतो भेदाननन्तरग्रन्थस - म्वन्धं चाभिदधाति, अत्र संमूर्च्छनं संमूर्च्छा - अतिशयमूढता तया निर्वृत्ताः संमूर्च्छिमाः, यदिवा समित्युत्पत्तिस्थानपुद्गलैः सहेकीभावेन मूर्च्छन्ति - तत्पुद्गलोपचयात्समुच्छ्रिता भवन्तीत्यौणादिक इम्प्रत्यये संमूच्छिमास्ते च ते तिर्यञ्चः संमूच्छिमतिर्यञ्चो ये मनःपर्यात्यभावतः सदा संमूर्च्छिता इवावतिष्ठन्ते, तथा गर्भे व्युत्क्रान्तिर्येषां तेऽमी गर्भव्यु - क्रान्तिकाः । जले चरन्ति - गच्छन्ति चरेर्भक्षणमित्यर्थ इति भक्षयन्ति चेति जलचराः, एवं स्थलं - निर्जलो भूभाग| स्तस्मिंश्चरन्तीति स्थलचराः, तथा 'खहयर'त्ति सूत्रत्वात्खम् - आकाशं तस्मिंश्चरन्तीति खचराः । ' यथोद्देशं निर्देश' Jain Education International For Personal & Private Use Only जीवाजीव विभक्ति० ३६ ||६९८ ॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy