SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ACCCCCC इति जलचरभेदानाह-'मत्स्याः' मीनाः 'कच्छपाः' कूर्माः गृहन्तीति पाहाः-जलचरविशेषा मकराः सुसुमारा अपि तद्विशेषा एव । 'लोएगदेसे'त्यादिसूत्राणि षट् क्षेत्रकालभावाभिधायीनि, तथेह पृथक्त्वं द्विप्रभृत्यानवान्तम। स्थलचरभेदानाह-परि-समन्तात्सपैन्ति-गच्छन्तीति परिसपोंः, एकखुरादयश्च हयादिप्रभृतिभिर्यथाक्रम योज्यन्ते, तत एकः खुरः-चरणे येषामधोवर्त्यस्थिविशेषो येषां ते एकखुराः-हयादयः एवं 'द्विखुराः' गवादयो । गण्डी-पद्मकर्णिका तद्वदृत्ततया पदानि येषां ते गण्डीपादाः-गजादयः 'सणप्फ'त्ति सूत्रत्वात्सह नखैःनखरात्मकैवर्तन्त इति सनखानि तथाविधानि पदानि येषां ते सनखपदा:-सिंहादयः। 'भुओरगपरिसप्पा यत्ति परिसर्पशब्दः प्रत्येकमभिसम्बध्यते, ततो भुजा इव भुजाः-शरीरावयव विशेषास्तैः परिसर्पन्तीति भुजपरिसः, उरो-वक्षस्तेन परिसर्पन्तीत्युर परिसर्पाः, तस्यैव तत्र प्राधान्यात्, गोधादयः अहिः-सर्पस्तदादय इति यथाक्रमं योगः, एते च 'एकैके' इति प्रत्येकम् 'अनेकधा' अनेकभेदाः, गोधेरकनकुलादिभेदतो गोणसहाचप्रलापादिभेदतः । पल्योपमानि तु त्रीण्युत्कृष्टेन तु साधिकानि पूर्वकोटीपृथक्त्वेन-उक्तरूपेण, पल्योपमायुषो हि ते न पुनस्तत्रैवोत्पद्यन्ते, ये तु पूर्वकोट्यायुषो मृत्वा तत्रैवोपजायन्ते तेऽपि सप्ताष्ट वा भवग्रहणानि यावत्, पञ्चेन्द्रियनरतिरश्चामधिकनिरन्तरभवान्तरासम्भवात् , उक्तं हि-"सचट्ठ भवा उ तिरिमणुग'त्ति, अत एतावत एवाधिकस्य १ सप्ताष्टभवान् तिर्यग्मनुष्याः ESC Jain Education Intemanora For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy