Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
वृहद्वृत्तिः
॥६८८॥
माह-'तेषाम्' इति पृथिव्यादीनां 'भेदान्' विकल्पान् ‘शृणुत' आकर्णयत 'मे' मम कथयत इति शेष इति सूत्रार्थः ॥ जीवाजीव 'यथोद्देशं निर्देश' इतिन्यायतः पृथिवीभेदानाह
विभक्तिः दुविहा पुढविजीवा उ, सुहमा बायरा तहा । पजत्तमप्पज्जत्ता, एवमेव दुहा पुणो॥ ७० ॥ बायरा जे उ. पजत्ता, दुविहा ते वियाहिया । सण्हा खरा य बोद्धव्वा, सण्हा सत्तविहा तहिं ॥ ७१॥ किण्हा नीला या
रुहिरा य, हालिद्दा सुकिला तहा। पंडुपणगमट्टिया, खरा छत्तीसईविहा ॥७२॥ पुढवी य सकरा वालुया दाय उवले सिला य लोणूसे । अयतउयतंबंसीसंगरुप्पसुवन्ने य वैइरे य॥७३॥ हरियाले हिंगुलए मैंणोसि
लांसासगंजणपाले । अभपडलऽभवालुये बायरकाए मणिविहाणा ॥७४॥ गोमिजए य रुयगे अके फलिहे य लोहियखे य । मरगयमसारगेल्ले भुयमोयग इंदनीले य ॥७५ ॥ चंदणगेरुयहंसगौं पुलए सोगंधिएं य बोद्धव्वे । चंदप्पभवेलिए जैलकंते सूरकते य ॥७॥ | 'द्विविधाः' विभेदाः पृथिवीजीवाः 'तुः' प्राग्वत् 'सूक्ष्मा' सूक्ष्मनामकर्मोदयाद् 'बादराः' बादरनामकर्मोदयात, तथा 'पजत्तमपजत्त'त्ति तत्र 'पर्याप्ताः' आहारशरीरेन्द्रियोच्छासवाङ्मनोऽभिनिवृत्तिहेतुस्तथाविधदलिकंस
चहत्तयाविषदालक ॥६८८॥ पर्याप्तिः, यत उक्तम्-"आहारसरीरदियउस्सासवओमणोऽभिणिवत्ती। होइ जओ दलियाओ करणं पइ सा उप. १ आहारशरीरेन्द्रियोच्छासवचोमनोऽभिनिर्वृत्तिः । भवति यतो दलिकात् करणं प्रति सैव पर्याप्तिः ॥१॥
3%%%%2522-AAN
लासासगंजणपाले । अमरगयमसारीले यूरोतय ॥ ७ ॥
व्वे । चंदप्पभवेशालयमारले भुयमोयन इंदनीले यणा ॥ ७४ ॥ गोमिज यमणोसि |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408