Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 362
________________ जीवाजीव विभक्तिः ३६ उत्तराध्य. त्तिया । आलुए मूलए चेव, सिंगबेरे तहेव य ॥९६॥ हिरिली सिरिली सिस्सिरीली, जावई केयकंदली। बृहद्वृत्तिः पलंडुलसणकंदे य, कंदली य कुहव्वये ॥९७॥ लोहिणीहयथीह य, तुहगा य तहेव य । कण्हे य वजकंदे य, |कंदे सूरणए तहा ॥९८॥ अस्सकन्नी य बोद्धव्वा, सीहकन्नी तहेव य । मुसुंढी य हलिहा य, णेगहा एवमा॥६९१॥ है यओ ॥ ९९ ॥ एगविहमणाणत्ता०॥१०॥ संतई पप्पऽणाईआ० ॥१०१॥ दस चेव सहस्साई, वासा णुकोसिया भवे । वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नयं ॥ १०२॥ अणंतकालमुक्कोसा, अंतोमुहुत्तं जहनयं । कायठिई पणगाणं, तं कायं तु अमुंचओ॥१०३ ॥ अणंतकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं । विजदंमि सए काए, पणगजीवाण अंतरं ॥१०४॥ एएसिं वण्णओ चेव, गंधओरसफासओ। संठाणादेसओ वावि, * विहाणाई सहस्ससो ॥ १०५ ॥ । सूत्राणि चतुर्दश, प्रायो व्याख्यातान्येव, नवरं साधारणम्-अनन्तजीवानामपि समानमेकं शरीरं येषां तेऽमी | साधारणशरीराः, उपलक्षणं चैतदाहारानपानग्रहणयोरपि तेषां साधारणत्वात् , उक्तं हि-“साहारणमाहारो साहारणमाणपाणगहणं च । साहारणजीवाणं साहरणलक्खणं एयं ॥१॥" 'पत्तेगा य'त्ति 'प्रत्येकशरीराश्च' एकमेक प्रति प्रत्येकम्-एकैकशो विभिन्नं शरीरमेषामिति प्रत्येकशरीराः, तेषा हि यदेकस्य शरीरं न तदन्यस्येति, यदुक्तम् ॥६९१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408