Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥ ६९५॥
सम्भवाः 'अलसाः' प्रतीताः 'मातृवाहकाः' ये काष्ठशकलानि समोभयाग्रतया संवन्ति, वास्याकारमुखा वासीमुखाः, 'सिप्पिय'त्ति प्राकृतत्वात् शुक्तयः 'शङ्खाः' प्रतीताः 'शङ्खनकाः' तदाकृतय एवात्यन्तलघवो जीवाः 'वराटकाः ' कपर्दकाः 'जलौकसः' दुष्टरक्ताकर्षिण्यः चन्दनका - अक्षाः, शेषास्तु यथासम्प्रदायं वाच्याः, वर्षाणि द्वादशैव | त्विति सूत्रनवकार्थः ॥ त्रीन्द्रियवक्तव्यतामाह -
इंदिया य जे जीवा, दुविहा ते पकित्तिया । पज्जत्तमपजत्ता, तेसिं भेए सुणेह मे ॥ १३५ ॥ कुंथुपिवी| लिउहंसा, उक्कलुद्देहिया तहा । तणहारा कट्टहारा य, मालूगा पत्तहारगा ॥ १३६ ॥ कप्पासिऽट्ठिमिंजा य, तिंदुगात समिजगा । सदावरी य गुम्मी य, बोद्धव्वा इंदगाइ य ॥ १३७ ॥ इंदगोवसमाइया, गहा एवमायओ । लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया ॥ १३८ ॥ संतई पप्पऽणाईया, अपज्जवसियावि य । ठिङ्गं पडच साईया, सपज्जवसियावि य ॥ १३९ ॥ एगुणवन्नऽहोरत्ता, उक्कोसेण वियाहिया । तेइंदिय आउठिई, अंतोमुद्दत्तं जहन्नयं ॥ १४० ॥ संखिजकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं । तेइंदियकायठिई, तं कार्यं तु अचओ ॥ १४१ ॥ अनंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । तेइंदियजीवाणं, अंतरेयं वियाहियं ॥ १४२॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ १४३ ॥ तेंदित्यादि सूत्रनवकम् एतदपि पूर्ववत्, नवरं त्रीन्द्रियोचारणं विशेषः । तथा कुम्थवः - अनुद्धरिप्रभृ
1
Jain Education International
For Personal & Private Use Only
जीवाजीव
विभक्ति०
३६
| ॥ ६९५॥
www.jainelibrary.org

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408