Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तयः पिपीलिका:-कीटिकाः गुंमी-शतपदी, एवमन्येऽपि यथासम्प्रदायं वाच्याः, एकोनपञ्चाशदहोरात्राण्यायु:|स्थितिरिति सूत्रनवकार्थः ॥ चतुरिन्द्रियवक्तव्यतामाह| चरिंदिया उ जे जीवा, दुविहा ते पकित्तिया । पज्जत्तमपजत्ता, तेर्सि भेए सणेह मे ॥ १४४ ॥ अंधिया पुत्तिया चेव, मच्छिया मसगा तहा। भमरे कीडपयंगे य, ढिंकणे कुंकणे तहा ॥ १४५ ॥ कुकडे सिंगिरी-18 डी य, नंदावत्ते य विच्छिए । डोले भिंगिरिडिओ, विरिली अच्छिवेहए ॥१४६ ॥ अच्छिरे माहले अच्छिरोडए, विचित्ते चित्तपत्तए । ओहिंजलिया जलकारी, यनीया तंबगाइ या ॥१४७॥ इइ चउरिदिया एए, णेगहा एवमायओ। लोगस्स एगदेसंमि, ते सव्वे परिकित्तिया ॥१४८॥ संतई पप्पऽणाईया, अपजवसियावि य। ठिई पडुच साईया, सपजवसियावि य ॥ १४९॥ छच्चेव य मासाऊ, उक्कोसेण वियाहिया। चरिंदिय आउठिई, अंतोमुहत्तं जहन्नयं ॥ १५० ॥ संखिन्नकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । चउरिदियकायठिई, तं कायं तु अमुंचओ ॥१५१॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजदंमि सए काए, अंतरेयं वियाहियं : ॥१५२॥ एएसिं वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाइं सहस्ससो ॥ १५३॥ |
चउरिदिएत्यादि सूत्रदशकम् , इदमपि तथैव, चतुरिन्द्रियाभिलाप एव विशेषः । एतद्भेदाश्च केचिदप्रतीता एवान्ये तु तत्तद्देशप्रसिद्धितो विशिष्टसम्प्रदायाचाभिधेयाः, तथा षडेव मासानुत्कृष्टैषां स्थितिरिति सूत्रदशकार्थः॥ पञ्चेन्द्रियवक्तव्यतामाह
कालमुक्कोसं, अंतोमुहत्तज अतोमुहुत्तं जहन्नयं । चालिया । चरिंदिय
ओ। संठाणादेशमा विजदंमि सए काएयकायठिई, त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408