Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 366
________________ उत्तराध्य. 'तेउ'त्ति तेजोयोगात्तेजांसि-आत्रामयस्तद्वर्त्तिनो जीवा अपि तथोक्ताः, एवं 'वाऊ'त्ति पान्तीति वायवो-वा जीवाजीव बृहद्वृत्तिः तास्ते च बोद्धव्याः, 'ओराल'त्ति 'उदाराः' एकेन्द्रियापेक्षया प्रायः स्थूला द्वीन्द्रियादय इतियावत् 'चः' समुच्चये साः 'तथेति तेनागमोक्तेन प्रकारेण, उपसंहारमाह-'इती'त्यनन्तरोक्तास्त्रस्यन्ति-चलन्ति देशाद्देशान्तरं संक्राम विभक्तिः ॥६९३॥ जन्तीति त्रसाः 'त्रिविधाः' त्रिप्रकाराः, तेजोवाय्वोश्च स्थावरनामकर्मोदयेऽप्युक्तरूपं त्रसनमस्तीति त्रसत्वं, द्विधा हि ३६ तत्-गतितो लब्धितश्च, यत उक्तम्-“दुविहा खलु तसजीवा-लद्धितसा चेव गतितसा चेव"त्ति, ततश्च तेजोवाय्वोर्गतित उदाराणां च लब्धितोऽपि त्रसत्वमिति, उत्तरग्रन्थसम्बन्धनायाह-'तेषा मिति तेजप्रभृतीनां भेदान् । शृणुत 'मे' मम कथयत इति सूत्रार्थः ॥ तत्र तावत्तेजोजीवानाह| दुविहा तेउजीवा उ, सुहमा बायरा तहा । पजत्तमपज्जत्ता, एवमेव दुहा पुणो ॥ १०८॥ बायरा जे उ|| हैपज्जत्ता, णेगहा ते वियाहिया। इंगाले मुम्मुरे अगणी, अचिं जाला तहेव य ॥१०९॥ उक्का विजू य बो व्वा, णेगहा एवमायओ। एगविहमनाणत्ता, सुहमा ते वियाहिया ॥११०॥ मुहमा सव्वलोगंमि, लो-|| गदेसे य बायरा । इत्तो कालविभागं तु, तेसिं वुच्छं चउन्विहं ॥१११॥ संतई पप्पणाईया, अपज्जवसियावि य । ठिई पडुच साईया, सपज्जवसियावि य ॥ ११२॥ तिन्नेव अहोरत्ता, उक्कोसेण वियाहिया । आउ| १ द्विविधाः खलु त्रसजीवाः-लब्धित्रसाश्चैव गतित्रसाश्चैव dain Education For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408