________________
उत्तराध्य. 'तेउ'त्ति तेजोयोगात्तेजांसि-आत्रामयस्तद्वर्त्तिनो जीवा अपि तथोक्ताः, एवं 'वाऊ'त्ति पान्तीति वायवो-वा
जीवाजीव बृहद्वृत्तिः
तास्ते च बोद्धव्याः, 'ओराल'त्ति 'उदाराः' एकेन्द्रियापेक्षया प्रायः स्थूला द्वीन्द्रियादय इतियावत् 'चः' समुच्चये साः 'तथेति तेनागमोक्तेन प्रकारेण, उपसंहारमाह-'इती'त्यनन्तरोक्तास्त्रस्यन्ति-चलन्ति देशाद्देशान्तरं संक्राम
विभक्तिः ॥६९३॥ जन्तीति त्रसाः 'त्रिविधाः' त्रिप्रकाराः, तेजोवाय्वोश्च स्थावरनामकर्मोदयेऽप्युक्तरूपं त्रसनमस्तीति त्रसत्वं, द्विधा हि
३६ तत्-गतितो लब्धितश्च, यत उक्तम्-“दुविहा खलु तसजीवा-लद्धितसा चेव गतितसा चेव"त्ति, ततश्च तेजोवाय्वोर्गतित उदाराणां च लब्धितोऽपि त्रसत्वमिति, उत्तरग्रन्थसम्बन्धनायाह-'तेषा मिति तेजप्रभृतीनां भेदान् । शृणुत 'मे' मम कथयत इति सूत्रार्थः ॥ तत्र तावत्तेजोजीवानाह| दुविहा तेउजीवा उ, सुहमा बायरा तहा । पजत्तमपज्जत्ता, एवमेव दुहा पुणो ॥ १०८॥ बायरा जे उ|| हैपज्जत्ता, णेगहा ते वियाहिया। इंगाले मुम्मुरे अगणी, अचिं जाला तहेव य ॥१०९॥ उक्का विजू य बो
व्वा, णेगहा एवमायओ। एगविहमनाणत्ता, सुहमा ते वियाहिया ॥११०॥ मुहमा सव्वलोगंमि, लो-|| गदेसे य बायरा । इत्तो कालविभागं तु, तेसिं वुच्छं चउन्विहं ॥१११॥ संतई पप्पणाईया, अपज्जवसियावि य । ठिई पडुच साईया, सपज्जवसियावि य ॥ ११२॥ तिन्नेव अहोरत्ता, उक्कोसेण वियाहिया । आउ| १ द्विविधाः खलु त्रसजीवाः-लब्धित्रसाश्चैव गतित्रसाश्चैव
dain Education
For Personal & Private Use Only
www.jainelibrary.org