SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ णिओए णं भंते! णिओदेत्ति कालओ केचिरं होइ १, जहणणेणं अंतोमुद्दत्तं उक्कोसेणं अनंतकालं अनंताओ ओस| प्पिणीओ खेत्तओ अड्डाइज्जा पोग्गलपरियट्टा वा । वायरनिओयपुच्छा, जहण्णेणं अंतोमुद्दत्तं उक्कोसेणं सत्तरिसा - गरोवमकोडाकोडीओ । सुहुमनिगोयपुच्छा, जहण्णेणं अंतोमुद्दत्तं उक्कोसेणं असंखेजं कालं "ति । तथाऽसङ्ख्यकाल - मुत्कृष्टं पनकजीवानामन्तरं तत उद्धृत्य हि पृथिव्यादिपूत्पत्तव्यं तेषु चासङ्ख्येयकालैव कार्यस्थितिरिहापि तथाs - | भिधानादिति चतुर्दशसूत्रार्थः ॥ प्रकृतमुपसंहरन्नुत्तरग्रन्थं च सम्बन्धयितुमिदमाह - इबे थावरा तिविहा, समासेण वियाहिया । इत्तो उ तसे तिविहे, वुच्छामि अणुपुन्वसो ॥ १०६ ॥ 'इति' इत्येवंप्रकाराः 'एते' पृथिव्यादयः स्थानशीलाः स्थावराः 'त्रिविधाः ' त्रिप्रकाराः, त्रयाणामप्यमीषां स्वयमवस्थितिस्वभावत्वात्, 'समासेन' सङ्क्षेपेण व्याख्याताः, विस्तरतो झमीषां बहुतरा भेदाः । 'अतः ' स्थावरविभक्तेरनन्तरं 'तुः' पुनरर्थः प्रसांस्त्रिविधान् वक्ष्यामि 'अणुपुवसो'त्ति आनुपूर्व्येति सूत्रार्थः ॥ तेऊ वाऊ य बोद्धव्वा, ओराला य तसा तहा । इचेए तसा तिविहा, तेर्सि भेए सुणेह मे ॥ १०७ ॥ १ निगोदो भदन्त ! निगोद इति कालतः कियच्चिरं भवति १, जघन्येनान्तर्मुहूर्त्तमुत्कर्षेणानन्तं कालं अनन्ता अवसर्पिण्यः क्षेत्रतोऽर्धतृतीयाः पुद्गलपरावर्त्ता वा । बादरनिगोदे पृच्छा जघन्येनान्तर्मुहूर्त्तमुत्कर्षतः सप्ततिः सागरोपमकोटीकोटयः । सूक्ष्मनियोदे पृच्छा, जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽसंख्येयं कालं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy