Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
इत्येवंप्रकारा येषामिदं साधारणशरीरलक्षणमस्ति, तद्यथा-"चक्कागं भजमाणस्स, गंठी चुण्णघणो भवे । पुढवीसरि- जीवाजीव सेण भेएण, अणंतजीवं वियाणाहि ॥१॥ गूढच्छिरागं पत्तं सच्छीर जंच होइ निच्छीरं । जंपिय पणटसंधि,
विभक्ति० अणंतजीवं वियाणाहि ॥२॥” इत्यादि । पनका-उल्लिजीवाः, इह च तदुपलक्षिताः सामान्येन वनस्पतयो गृह्यन्ते, तथा चान्ये पठन्ति-'वणप्फईण आउं तु'त्ति, प्रत्येकशरीरापेक्षया चोत्कृष्टं दशवर्षसहस्त्रमानमायुरुक्तं, साधारणाना जघन्यत उत्कृष्टतश्चान्तर्मुहूर्त्तायुष्कमानं, उक्तं च-"निओयस्स णं भंते ! केवइयं कालं ठिइपन्नत्ता ?, गोयमा! जहनेण अंतोमुहुत्तं उक्कोसेणवि अंतोमुहुत्तं" कायस्थितिः पनकानाम् , इहापि सामान्येन वनस्पतिजीवानाम् , अत || एवासौ सामान्येन वनस्पतिजीवान्निगोदान् वाऽपेक्ष्योत्कृष्टतोऽनन्तकालमुच्यते, विशेषापेक्षायां हि प्रत्येकवन-10 स्पतीनां तथा निगोदानां बादराणां सूक्ष्माणां चासङ्ख्येयकालोऽवस्थितिः, यदुक्तम्-"पैत्तेयसरीरबादरवणप्फईकाइयाणं भंते ! केवइयं कालं कायठिई पन्नत्ता ?, जहन्नेणं अंतोमुहुत्तं उक्कोसेण सत्तरि सागरोवमकोडाकोडीओ
१ समभागं भज्यमानस्य अन्थिश्चूर्णघनो भवेत् । पृथ्वीसदृशेन भेदेनानन्तकायं विजानीहि ॥ १॥ गूढशिराक पत्रं सक्षीरं यच्च भवति ॥६९२॥ निक्षीरम् । यदपि प्रणष्टसन्धिकं० ॥२॥२ निगोदस्य भदन्त ! कियत्कालं स्थितिः प्रज्ञप्ता ?, गौतम! जघन्येनान्तर्मुहूर्तमुत्कृष्टतोऽपि अन्तर्मुहूर्त्तम् ३ प्रत्येकशरीरबादरवनस्पतिकायिकानां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ? जघन्येनान्तर्मुहूर्त्तमुत्कर्षेण सप्ततिः सागरोपमकोटीकोट्यः ।।
%%%%%Ek
॥६९२॥
AC
C2%
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408