________________
जीवाजीव विभक्तिः
३६
उत्तराध्य. त्तिया । आलुए मूलए चेव, सिंगबेरे तहेव य ॥९६॥ हिरिली सिरिली सिस्सिरीली, जावई केयकंदली। बृहद्वृत्तिः
पलंडुलसणकंदे य, कंदली य कुहव्वये ॥९७॥ लोहिणीहयथीह य, तुहगा य तहेव य । कण्हे य वजकंदे य,
|कंदे सूरणए तहा ॥९८॥ अस्सकन्नी य बोद्धव्वा, सीहकन्नी तहेव य । मुसुंढी य हलिहा य, णेगहा एवमा॥६९१॥
है यओ ॥ ९९ ॥ एगविहमणाणत्ता०॥१०॥ संतई पप्पऽणाईआ० ॥१०१॥ दस चेव सहस्साई, वासा
णुकोसिया भवे । वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नयं ॥ १०२॥ अणंतकालमुक्कोसा, अंतोमुहुत्तं जहनयं । कायठिई पणगाणं, तं कायं तु अमुंचओ॥१०३ ॥ अणंतकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं । विजदंमि
सए काए, पणगजीवाण अंतरं ॥१०४॥ एएसिं वण्णओ चेव, गंधओरसफासओ। संठाणादेसओ वावि, * विहाणाई सहस्ससो ॥ १०५ ॥ । सूत्राणि चतुर्दश, प्रायो व्याख्यातान्येव, नवरं साधारणम्-अनन्तजीवानामपि समानमेकं शरीरं येषां तेऽमी | साधारणशरीराः, उपलक्षणं चैतदाहारानपानग्रहणयोरपि तेषां साधारणत्वात् , उक्तं हि-“साहारणमाहारो साहारणमाणपाणगहणं च । साहारणजीवाणं साहरणलक्खणं एयं ॥१॥" 'पत्तेगा य'त्ति 'प्रत्येकशरीराश्च' एकमेक प्रति प्रत्येकम्-एकैकशो विभिन्नं शरीरमेषामिति प्रत्येकशरीराः, तेषा हि यदेकस्य शरीरं न तदन्यस्येति, यदुक्तम्
॥६९१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org