Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥६८७ ॥
दवस्तुत्वं तदवस्तुत्वे चावस्तुनो जन्यत्वायोगात्तत्पूर्वस्यापि क्षणस्य एवं पूर्वपूर्वक्षणानामपि सौगतस्याभावरूपतैव प्राप्तेति पूर्वसन्तानमिच्छतो मुक्तेरपि भावरूपता बलादायाति, तथा सर्वथाऽऽत्मगुणोच्छित्तिरूपतायां निःश्रेयसस्यात्मनोऽप्यभावप्रसक्तिः, सर्वथा गुणाभावे हि गुणिनोऽप्यभाव एव, अशेषरूपाद्यभाव इव घटादेरिति सूक्ष्मधिया | भावनीयमिति सूत्रार्थः ॥ उक्तग्रन्थेनावगतमपि विप्रतिपत्तिनिराकरणार्थ पुनः क्षेत्रं स्वरूपं च तेषामाह
लोएगदेसे ते सब्वे, नाणदंसणसन्निया । संसारपारनिच्छिन्ना, सिद्धिं वरगईं गया ॥ ६७ ॥ लोकैकदेशे पाठान्तरतो लोकाप्रदेशे वोक्तरूपे 'ते' इति सिद्धाः, अनेन 'मुक्ताः सर्वत्र तिष्ठन्ति, व्योमवत्ता| पवर्जिताः' इत्यपास्तं भवति, सर्वगतत्वे ह्यात्मनामेतद्भवेत्, तथात्वे च सर्वत्र सर्वदा वेदनादिप्रसङ्गः, तथा 'सर्वे - | निरवशेषा ज्ञानदर्शनसञ्ज्ञिताः संसारस्य पारः - पर्यन्तस्तं निस्तीर्णाः - पुनरागमनाभावलक्षणेनाधिक्येनातिक्रान्ताः सिद्धिं वरगतिं गताः इति प्राग्वत्, इह चाद्येन विशेषणेन मा भूत्केषाञ्चिज्ज्ञानसज्ञा परेषां दर्शनसञ्चैव केवला, किन्तु अपि सर्वेषामिति, द्वितीयेन - " ज्ञानिनो धर्मतीर्थस्य, कर्त्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥ १ ॥” इति मते तेषामनिष्ठितार्थदोषप्रसङ्गेन पुनरावृत्तिरिति, तृतीयेन तु क्षीणकर्मत्वेन खव| शत्वादिविशेषणवच्त्वेऽप्येषा स्ववशस्यानभिसन्धिः कृतकृतत्यस्य च यथाखभावेनास्योपयोग इष्टः, 'तथागतिः स्यात्स्व| भावेने 'ति वचनादुत्पत्तिसमये सत्क्रियत्वमप्यस्तीति ख्याप्यते, इदं च सुत्रं यत्र दृश्यते तत्रेत्थं नेयं, प्रत्यन्तरेषु च न
Jain Education International
For Personal & Private Use Only
जीवाजीव
विभक्ति०
३६
||६८७॥
www.jainelibrary.org

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408