Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
किमित्येवंविधाः ?-यतोऽविद्यमानं नानात्वं-नानाभावो भेदो येषां तेऽमी अनानात्वाः सूक्ष्माः 'तत्रेति तेषु सूक्ष्मबादरपृथिवीजीवेषु मध्ये व्याख्याता इति सूत्रार्थः ॥ एतानेव क्षेत्रत आह
सुहमा य सव्वलोगंमि, लोगदेसे य बायरा। सूक्ष्माः 'सर्वलोके' चतुर्दशरज्ज्वात्मके तत्र सर्वदा तेषां भावात्, लोकस्य देशो-विभागो लोकदेशस्तस्मिन् 'चः' पुनरर्थे बादरास्तेषां क्वचित्कदाचिदसत्त्वेन सकलव्याप्त्यसम्भवात् ॥ अधुनैतत्कालतोऽभिधित्सुः प्रस्तावनामाह
- एत्तो कालविभागं तु, तेसिं वुच्छं चउब्विहं ॥ ७८ ॥ | प्राग्वदिति सूत्रार्थः ॥ यथाप्रतिज्ञातमाह
संतई पप्पऽणाईया, अपजवसिया वि य । ठिई पडुच साईया, सपज्जवसियावि य ॥७९॥ बावीससहस्साई, वासाणुक्कोसिया भवे । आउठिई पुढवीणं, अंतोमुहत्तं जहन्निया ॥८॥असंखकालमुक्कोसा, अंतोमुहुत्तं जहन्नयं । कायठिई पुढवीणं, तं कायं तु अमुंचओ॥८१॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । |विजढंमि सए काए, पुढविजीवाण अंतरं ॥८२॥ | 'सन्तति' प्रवाहं प्राप्यानादिका अपर्यवसिता अपि च, तेषां प्रवाहतः कदाचिदप्यभावासम्भवात् 'स्थिति' भव-४ स्थितिरूपां 'प्रतीत्य' आश्रित्य सादिकाः सपर्यवसिता अपि च, द्विविधाया अपि तस्या नियतकालत्वात् । यथा
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408