Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 347
________________ RSS RESEARCARE पूर्वभावप्रज्ञापनीयनयापेक्षयाऽनेकधा सिद्धानभिधाय सम्प्रति प्रत्युत्पन्नभावप्रज्ञापनीयनयापेक्षया तेषामेव प्रतिघातादिप्रतिपादनायाह कहिं पडिहया सिद्धा, कहिं सिद्धा पइडिया। कहिं बुदि चइत्ता णं, कत्थ गंतूण सिज्झई ॥१५॥ ___ अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया । इहं बुदिं चइत्ता णं, तत्थ गंतूण सिज्झई ॥५६॥ 'केति कस्मिन् 'प्रतिहताः' स्खलिताः, कोऽर्थः १-निरुद्धगतयः, सिद्धाः, तथा 'क' कस्मिन् सिद्धाः 'प्रतिष्ठिताः' साद्यपर्यवसितं कालं स्थिताः, अन्यच्च-क्क 'वुन्दि' शरीरं त्यक्त्वा कुत्र गत्वा 'सिज्झइत्ति वचनव्यत्ययात् 'सियन्ति' निष्ठितार्था भवन्ति । एतत्प्रतिवचनमाह-'अलोके' केवलाकाशलक्षणे 'प्रतिहताः' स्खलितास्तत्र धर्मास्तिकायस्याभावेन तेषां गतेरसम्भवात्, उक्तं च-"ततोऽप्यूद्ध गतिस्तेषां, कस्मानास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात्, स हि हेतुर्गतेः परः॥ १ ॥" तथा 'लोकाग्रे च' लोकस्योपरि विभागे 'प्रतिष्ठिताः' सदाऽवस्थिताः, आह-ऊर्द्ध गमनाभावेऽप्यधस्तिर्यग्या गमनसम्भवेन कथं तेषां तत्र प्रतिस्थानम् ?, उच्यते, क्षीणकर्मत्वात्तेषां, कर्माधीनत्वाचाधस्तिर्यग्गमनयोः, तदुक्तम्-"अधस्तिर्यगथोड़े च, जीवानां कर्मजा गतिः । ऊर्द्धमेव तु ताद्धाद् , भवति क्षीणकर्मणाम् ॥१॥"'इहे' त्यनन्तरप्ररूपिते तिर्यगुलोकादौ 'बुन्दि' शरीरं त्यक्त्वा 'तत्र' इति लोकाग्रे गत्वा 'सिज्झति'त्ति सिध्यति, गत्वेति च मुखं व्यादाय स्वपितीत्यादिवत्क्त्वाप्रत्ययः, पूर्वापरकालविभागस्खेहासम्भवात्, यत्रैव हि Jain Education International For Personal & Private Use Only im.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408