Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 346
________________ उत्तराध्य. बृहद्धृत्तिः ॥६८३॥ MUSICAS सिझंते जुगवं दुवे । चत्तारि जहन्नाए, जवमज्झहुत्तरं सयं ॥ ५४॥ चउरुहुलोए य दुवे समुद्दे, तओ जले जीवाजीव वीसमहे तहेव । सयं च अट्ठत्तर तिरियलोए, समएणेगेण उ सिज्झई धुवं ॥५५॥ विभक्तिः __'दश' दशसङ्ख्याश्चशब्द उत्तरापेक्षया समुच्चये 'नपुंसकेषु' वर्द्धितचिर्पितादिषु विंशतिः 'इत्थीयासु यत्ति स्त्रीषु च पुरुषेषु चाष्टभिरधिकं शतमष्टशतं 'समयेन' अविभागकालरूपेण 'एकेन' एकसङ्खयेन, प्रकृत्यादित्वात्तृतीया, 'सियति' निष्ठितार्थ भवति, चत्वारो गृहिलिङ्गेऽन्यलिङ्गे दशैव च, खलिङ्गेन चाष्टशतं समयेनकेन सिध्यति । 'उत्कृटावगाहनायां तु' उक्तरूपायां सिध्यतः 'युगपत्' एककालं 'द्वौ' द्विसङ्ख्यौ 'चत्वारः' चतुःसङ्ख्याः 'जहन्नाए'त्ति जघन्यावगाहनायां "जवमज्झत्ति यवमध्यमिव यवमध्या-मध्यमावगाहना तस्याम् 'अष्टोत्तरं शतम्' अष्टोत्तरशतसङ्ख्याः , यवमध्यत्वं चैषां मध्यमावगाहनायामुत्कृष्टजघन्यावगाहनयोर्मध्यवर्त्तित्वात् , तदपेक्षया च बहुतरसङ्ख्यात्वेन स्थूलतयैव भासमानत्वादिति भावनीयमिति । चत्वार ऊर्द्धलोके च द्वौ समुद्रे त्रयो जले विंशतिः 'अधः' इत्यधोलोके 'तथैव' तेनैव प्रकारेण शतं च 'अष्टोत्तरम्' अष्टाधिकं तिर्यग्लोके समयेनकेन तु सिद्ध्यति, तुशब्दश्चशब्दश्च क्वचित्पूरणे क्वचिच्च पुनरर्थे व्याख्येयः । एतत्सूत्रस्थाने चान्ये सूत्रद्वयमित्थं पठन्ति-"चउरो उडलोगमि, ॥६८३॥ वीसपहुत्तं अहे भवे । सयं अट्ठोत्तरं तिरिए, एगसमएण सिज्झई ॥ १॥ दुवे समुद्दे सिझंती, सेसजलेसु ततो । जणा। एसा उ सिज्झणा भणिया, पुब्वभावं पडुच उ ॥२॥" एतच व्याख्यातप्रायमेवेति सूत्रचतुष्टयाथैः ॥ इत्थं SES Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408