________________
उत्तराध्य.
बृहद्वृत्तिः
॥६४४॥
CAMACREASEASSAGE
८ अर्धनाराचं ९ कीलिका १० सेवाः ११ न्यग्रोधमण्डलं १२ साति १३ वामनं १४ कुब्ज १५ हुण्डम् १६ र कर्मप्रकृअप्रशस्तवर्ण १७ गन्ध १८ रस १९ स्पर्शचतुष्टयं २० नरकानुपूर्वी २१ तिर्यगानुपूर्वी २२ उपघातम् २३ अप्रशस्त
त्यध्य.३३ विहायोगति २४ स्थावरं २५ सूक्ष्मम् २६ साधारणम् २७ अपर्याप्तम् २८ अस्थिरम् २९ अशुभं ३० दुर्भगं |३१ दुःस्वरम् ३२ अनादेयं ३३ अयशःकीर्तिश्चेति ३४, एतानि चाशुभनारकत्वादिनिबन्धनत्वेनाशुभानि, अत्र च बन्धनसङ्घाते शरीरभ्यो वर्णाद्यवान्तरभेदाश्च वर्णादिभ्यः पृथग न विवक्ष्यन्त इति नोक्तसङ्ख्यातिक्रमः। गोत्रं कर्म द्विविधमुचमिक्ष्वाकुजाताधुच्चैर्व्यपदेशनिबन्धनं, नीचं च तद्विपरीतमाख्यातं, तत्रोचमित्युच्चैर्गोत्रमष्टविधं भवति, ते 'एवम्' इत्यष्टविधतयैव 'नीचमपि' नीचैर्गोत्रमण्याख्यातम् , अष्टविधत्वं चानयोबन्धहेत्वष्टविधत्वात् , अष्टौ हि जात्यमदादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्य, तथा च प्रज्ञापना-"उच्चागोयकम्मसरीरपुच्छा, गोयमा ! जाइअमएणं कुलअमएणं बलअमएणं तवअमएणं ईसरियअमएणं सुयअमएणं लाभअ-18 मएणं उच्चागोयकम्मसरीरपयोगवं होति, णीयागोयकम्मसरीरपुच्छा, गोयमा ! जाइमएणं कुलमएणं" इत्याद्या- ॥६४४॥ लापकविपर्ययेणाष्टौ यावत् “णीयागोयकम्मसरीरपओगवं हवति"त्ति । दीयत इति दानं तस्मिन् , तथा ल इति लाभस्तस्मिंश्चं, भुज्यते-सकृदुपयुज्यत इति भोगः-सकृद्भोग्यः पुष्पाहारादिविषयस्तत्र च, तथा उपेति
www.jainelibrary.org
Jan Education International
For Personal & Private Use Only