Book Title: Uttaradhyayansutram Part 03
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 339
________________ है| “छेडिं च इत्थियाओ मच्छा मणुया य सत्तमी पुढवीं” इत्यागमवचनात्पुरुषाणामेव सप्तमनरकपृथ्वीगमनयोग्य-11 कर्मोपार्जनसामर्थ्य न स्त्रीणामित्यधोगतौ पुरुषतुल्यसामर्थ्याभावादूर्ध्वगतावपि तासां तदभावोऽनुमीयते ततस्तासां । पुरुषेभ्योऽपकृष्यमाणतेति, तदप्ययुक्तं, यतो येषामधोगती तुल्यसामर्थ्याभावस्तेषामूर्ध्वगतावप्यनेन भाव्यमिति न नियमोऽस्ति, तथाहि-समुच्छिमभुयगखगचउप्पयसप्पित्थिजलचरेहितो । सनरेहितो सत्तसु कमोववजंति है। नरएसु ॥१॥” इति वचनाद्भुजगचतुष्पत्सर्पखगजलचरनराणामधोगतावतुल्यं सामर्थ्य मूर्द्धगतौ तु "सन्नितिरिक्खेहिंतो सहस्सारंतिएसु देवेसु । उप्पजंति परेसुवि सम्वेसुवि माणुसेहिंतो ॥१॥” इति वचनादेषामासहसारान्तोपपातातुल्यमेव सामर्थ्यम् , उक्तं च-"विषमगतयोऽप्यधस्तादुपरिष्टात्तुल्यमासहस्रारम् । गच्छन्ति च तिर्यञ्चस्तदधोगत्यूनताऽहेतुः॥३॥” अतो नासप्तमनरकपृथ्वीगमनत्वेन विशिष्टसामर्थ्यासत्त्वम्, अथ वादादिलब्धिरहितत्वेन, तदप्यचारु, यतो यदि वादादिलब्धिमत्त्वेन विशिष्टसामर्थ्य व्याप्तमुपलब्धं भवेत्ततस्तनिवृत्तौ तस्य निवृत्तिः स्यात्, न चैवम् , अनयोर्व्याप्यव्यापकभावस्य क्वचिदनिश्चयात् , अल्पश्रुतत्वं तु मुक्त्यवाप्त्याऽनुमितविशिप्टसामथ्यापतुषादिभिरनैकान्तिकमित्यनुद्घोप्यमेव, यदप्यनुपस्थाप्यतापाराश्चितकशून्यत्वेनेत्युच्यते, तदप्ययुक्तं, १ षष्ठीं च नियो मत्स्या मनुजाश्च सप्तमी पृथ्वीम् । २ समूछिमभुजपरिसर्पखचरचतुष्पदसर्पस्त्रीजलचरेभ्यः । समनुष्येभ्यः सप्तसु क्रमादुपपद्यन्ते नरकेषु ॥२॥ ३ संज्ञितिर्यग्भ्यः सहस्रारान्तिकेषु देवेषु । उत्पद्यन्ते परेष्वपि सर्वेष्वपि मनुष्येभ्यः॥ ३॥ . Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408