________________
चरणवि
३१
बृहद्धृत्तिः
गुत्ती २ वयगुत्ती ३ आलोइऊण पाणभोयणं ४ आयाणभंडणिक्खेवणासमिई ५, अणुवीइभासणया १ कोहविवेगे उत्तराध्य.
२ लोहविवेगे ३ भयविवेगे ४ हासविवेगे ५, उग्गहमणुण्णवणया १ उग्गहसीम जाणणया २ सयमेव उग्गहं
C.अणुण्णविय परिभुंजणया ४ साहारणभत्तपाणं अणुण्णविय परिभुंजणया ५, इत्थिपसुपंडयसंसत्तसयणासणवजणया ॥६१६॥
१ इत्थिकहविवजणया २ इत्थीण इंदियाणि आलोयणवजणया ३ पुवरयपुत्वकीलियाणं विसयाणं असरणया
पणीयाहारविवजणया ५, सोइंदियरागोवरई, एवं पंचवि इंदिया ॥" 'उद्देशेष्वि'त्युपलक्षणत्वादुद्देशनकालेषु टू दशादीनां-दशाश्रुतस्कन्धकल्पव्यवहाराणां पड़िशतिसङ्खयेष्विति शेषः, उक्तं हि-"दस उद्देसणकाला दसाण कप्पस्स
होति छच्चेव । दस चेव य ववहारस्स हुंति सोऽवि छब्बीसं ॥१॥" यो भिक्षर्यतते सर्वदा परिभावनाप्ररूपणाकालग्रहणादिभिः । अनगारः प्राग्वत्तस्य गुणाः-व्रतषट्वेन्द्रियनिग्रहादयः सप्तविंशतिः सुब्व्यत्ययात्तेषु च, उक्तं
हि-"वयछक्क ६ मिंदियाणं च निग्गहो ११ भाव १२ करणसचं च १३ । खमया १४ विरागयाविय १५ मणमाईणं है णिरोहो य १८ ॥ १॥ कायाण छक्क २४ जोगम्मि जुत्तया २५ वेयणाहियासणया २६ । तह मारणंतियहिया-14
सणया २७ एएऽणगारगुणा ॥२॥" प्रकृष्टः कल्पो-यतिव्यवहारो यस्मिन्नसौ प्रकल्पः स चेहाचाराङ्गमेव शस्त्रपरि-
ज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन् , उक्तं च-"सत्थपरिण्णा १ लोगविजओ २ सीओसणिज ३ सम्मत्तं ४ । आवंति ६५ धुव ६ विमोहा ७ उवहाणसुयं ८ महपरिण्णा ९ ॥१॥ पिंडेसण १० सेजि ११ रिय १२ । भासा १३ वत्थे
%AEOCOCCASSOCISAMAY
१६॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org