SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ चरणवि ३१ बृहद्धृत्तिः गुत्ती २ वयगुत्ती ३ आलोइऊण पाणभोयणं ४ आयाणभंडणिक्खेवणासमिई ५, अणुवीइभासणया १ कोहविवेगे उत्तराध्य. २ लोहविवेगे ३ भयविवेगे ४ हासविवेगे ५, उग्गहमणुण्णवणया १ उग्गहसीम जाणणया २ सयमेव उग्गहं C.अणुण्णविय परिभुंजणया ४ साहारणभत्तपाणं अणुण्णविय परिभुंजणया ५, इत्थिपसुपंडयसंसत्तसयणासणवजणया ॥६१६॥ १ इत्थिकहविवजणया २ इत्थीण इंदियाणि आलोयणवजणया ३ पुवरयपुत्वकीलियाणं विसयाणं असरणया पणीयाहारविवजणया ५, सोइंदियरागोवरई, एवं पंचवि इंदिया ॥" 'उद्देशेष्वि'त्युपलक्षणत्वादुद्देशनकालेषु टू दशादीनां-दशाश्रुतस्कन्धकल्पव्यवहाराणां पड़िशतिसङ्खयेष्विति शेषः, उक्तं हि-"दस उद्देसणकाला दसाण कप्पस्स होति छच्चेव । दस चेव य ववहारस्स हुंति सोऽवि छब्बीसं ॥१॥" यो भिक्षर्यतते सर्वदा परिभावनाप्ररूपणाकालग्रहणादिभिः । अनगारः प्राग्वत्तस्य गुणाः-व्रतषट्वेन्द्रियनिग्रहादयः सप्तविंशतिः सुब्व्यत्ययात्तेषु च, उक्तं हि-"वयछक्क ६ मिंदियाणं च निग्गहो ११ भाव १२ करणसचं च १३ । खमया १४ विरागयाविय १५ मणमाईणं है णिरोहो य १८ ॥ १॥ कायाण छक्क २४ जोगम्मि जुत्तया २५ वेयणाहियासणया २६ । तह मारणंतियहिया-14 सणया २७ एएऽणगारगुणा ॥२॥" प्रकृष्टः कल्पो-यतिव्यवहारो यस्मिन्नसौ प्रकल्पः स चेहाचाराङ्गमेव शस्त्रपरि- ज्ञाद्यष्टाविंशत्यध्ययनात्मकं तस्मिन् , उक्तं च-"सत्थपरिण्णा १ लोगविजओ २ सीओसणिज ३ सम्मत्तं ४ । आवंति ६५ धुव ६ विमोहा ७ उवहाणसुयं ८ महपरिण्णा ९ ॥१॥ पिंडेसण १० सेजि ११ रिय १२ । भासा १३ वत्थे %AEOCOCCASSOCISAMAY १६॥ dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy