________________
HAARAKASASALARISA
सणाय १४ पाएसा १५। उग्गहपडिमा १६ सत्तिक्कसत्तया १७ भावण २४ विमुत्ती २५॥१॥" "उग्घाय २६ मणुग्घायं
२७ आरोवण २८ तिविहमो निसीहं तु । इह अट्ठावीसविहो आयारपकप्पनामो उ ॥१॥" मासिक्याद्यारोपणात्मके है वा समवायाङ्गाभिहितेऽष्टाविंशतिविधे प्रकल्पे 'तथैव' तेनैव यथावदासेवनाप्ररूपणादिना प्रकारेण 'तुः' समुञ्चये भिक्षु
येतते॥पापोपादानानि श्रुतानि पापश्रुतानि तेषु प्रसअनानि प्रसङ्गाः-तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः, ते चाष्टागनिमित्तसूत्रादिविषयभेदादेकोनत्रिंशत्तेषु, उक्तं हि-"अट्ठनिमित्तंगाइं दिव्वुप्पायंतलिक्ख भोमंच। अंगं सरलक्खण वंजणं च तिविहं पुणोकेक॥१॥सुत्तं वित्ती तह वित्तियं च पावसुय अउणतीसविहं। गंधवनदृवत्थु आउं धणुवेयसंजुत्त॥२॥" मोहो-मोहनीयं तिष्ठति-कोऽर्थः-निमित्ततया वर्त्तते एतेष्विति मोहस्थानानि-वारिमध्यावमग्नत्रसप्राणमारणादीनि त्रिंशत्तेषु, उक्तं हि-“वारिमझेऽवगाहित्ता, तसे पाणे य हिंसति शछाएउ मुहं हत्थेणं, अंतोणाइं गलेर २॥१॥ सीसा|वेढेण वेढित्ता, संकिलेसेण मारए। सीसम्मि जे य आहेतु, दुहमारेण हिंसए ४॥२॥ बहुजणस्स णेयारं, दीवं ताणं च | १ अष्टौ निमिताङ्गानि दिव्यमौत्पातं आन्तरिक्षं भौमं च । आङ्ग स्वरलक्षणे व्यञ्जनं च त्रिविधं पुनरेकैकम् ॥ १॥ सूत्रं वृत्तिस्तथा वार्तिकं च पापश्रुतमेकोनत्रिंशद्विधं । गान्धर्वनाट्यवास्त्वायुधनुर्वेदसंयुक्तम् ॥२॥ २ वारिमध्येऽवगाह्य त्रसान् प्राणान् विहिंसति । छादयित्वा मुखं हस्तेनान्तर्नादं ग्रीवारवं (गलेरवं) ॥१॥ शीर्षावेष्टेन वेष्टयित्वा संक्लेशेन मारयेत् । शीर्षे आहत्य च दुःखमारेण हिनस्ति ॥२॥ बहुजनस्य नेतारं द्वीपं त्राणं च
धनुर्वेदसंयुक्तपक्षणे व्यजनं च ।
गलेरवं) ॥१॥
Bain Education Internationa
For Personal & Private Use Only
www.jainelibrary.org