________________
उत्तराध्य.
बृहद्वृत्तिः
॥६१७॥
पाणिणं ५ । साहारणे गिलाणंमि पहूकिचं ण कुवति ६ ॥ ३ ॥ साहुं अकम्मधम्मो उ, जो भंसेज उवट्ठियं ७ । णेयाउयस्स मग्गस्स, अवगारंमि वहति ॥ ४ ॥ जिणाणऽणंतनाणीणं, अवण्णं जो पभासए । आयरियउवज्झाए, खिसए मंदबुद्धि ९ ॥ ५ ॥ तेसिमेव य णाणीणं, सम्मं णो परितप्पई १० । पुणो पुणो अहिगरणं, उप्पाए | ११ तित्थभेयए १२ ॥ ६ ॥ जाणं आहम्मिए जोए, पउंजति पुणो पुणो १३ । कामे वमित्ता पत्र, इहऽण्णभविए इ वा १४ ॥ ७ ॥ अभिक्खं बहुस्सुएऽहंति, जे भात बहुस्सुए १५ । तहा य अतवस्सीवि, जे तवस्सित्तिहं वए १६ ॥ ८ ॥ जायतेएण बहुजणं, अन्तोधूमेण हिंसए १७ । अकिञ्चमप्पणा काउं, कयमेएण भासते १८ ॥ ९ ॥ |णियडुवहिपणिहीए पलियंचे सायजोगजुत्ते य १९ । बेइ सर्व्वं मुखं वयसि २०, अज्झीणं झंझए सया २१ ॥ ॥ १०॥
1
१ प्राणिनाम् । साधारणे ग्लाने प्रभुकार्य न करोति ॥ ३ ॥ साधुमधर्मकर्मा तु यो भ्रंशयति उपस्थितं । नैयायिकस्य मार्गस्यापकारे वर्त्तते ॥ ४ ॥ जिनानामनन्तज्ञानिनामवज्ञां यस्तु प्रभाषते । आचार्योपाध्यायान् खिंसति मन्दबुद्धिकः ॥ ५ ॥ तेषामेव च ज्ञानिनां सम्यक् नो प्रतिचारं करोति । पुनः पुनरधिकरणमुत्पादयति तीर्थभेदकश्च ॥ ६ ॥ जानन् आधर्मिकान् योगान् प्रयुणक्ति पुनः पुनः । कामान् वान्त्वा प्रार्थयते इहान्यभविकान् वा ॥ ७ ॥ अभीक्ष्णं बहुश्रुतोऽहमिति यो भाषतेऽबहुश्रुतः । तथा चातपस्वीति यस्तपस्व्यहमिति वदति ॥ ८ ॥ जाततेजसा बहुजनमन्तर्धूमेन हिनस्ति । अकृत्यमात्मना कृत्वा कृतमेतेनेति भाषते ॥ ९ ॥ निकृत्युपधिप्रणिधिकः परिकुञ्चकः सातियोगयुक्तश्च । ब्रूते सर्वं मृषा वदसि अडेशं केशयति सदा ॥ १० ॥
Jain Education International
For Personal & Private Use Only
चरणवि
ध्य० ३१
॥६१७॥
www.jainelibrary.org