SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ अद्धाणंमि पवेसित्ता, जो धणं हरइ पाणिणं २२। वीसंभेत्ता उवाएणं, दारे तस्सेव लुब्भति २३॥११॥ अभिक्खमकुमारे उ, कुमारेऽहन्ति भासए २४ । एवमबंभयारिं बंभयारित्ति भासए २५॥ १२॥ जेणेवेसरीयं णीए, वित्ते तस्सेव लुब्भए २६ । तप्पहावुट्ठिए वावि, अन्तरायं करेति से २७ । ॥ १३ ॥ सेणावतिं पसत्थारं, भत्तारं वावि हिंसए। रहस्स वावि णिगमस्स, णायगं सेडिमेव वा २८ । ॥१४॥ अपस्समाणो पस्सामि, अहं देवत्ति वा वए २९ । अवण्णेणं च देवाणं, महामोहं पकुवति ३० ।॥१५॥" यो भिक्षुर्यतते तत्परिहारद्वारतः । सिद्धाः-सिद्धिपदप्राप्तास्तेषामादौप्रथमकाल एवातिशायिनो वा गुणाः सिद्धादिगुणाः सिद्धातिगुणा वा-संस्थानादिनिषेधरूपा एकत्रिंशत् , उक्तं हि-IX “पडिसेहणसंठाणे वण्ण गंधरसफासवेए य । पणपणदुपणट्ठतिहा इगतीसमकायऽसंगऽरुहा ॥१॥ अहवा कम्मे णव दरिसणंमि चत्तारि आउए पंच आइमे अंते । सेसे दो दो भेया खीणभिलावेण इगतीसं ॥२॥" तथा 'जोग'दति पदैकदेशेऽपि पदप्रयोगदर्शनाद् योगसङ्ग्रहा यैर्योगाः-शुभमनोवाकायव्यापाराः सम्यग् गृह्यन्ते-खीक्रियन्ते ते आलोचनानिरपलापादयो द्वात्रिंशत् , उक्तं हि-"आलोयणा १ निरवलावे २, आवईसु दढधम्मया ३। अणस्सिओ । १ अध्वनि प्रवेश्य यो धनं हरति प्राणिनाम्। विश्रम्भ्योपायेन दारेषु तस्य लुभ्यति ॥१॥ अभीक्ष्णमकुमारोऽपि कुमारोऽहमिति भाषते । दिएवमब्रह्मचार्यपि ब्रह्मचारीति भाषते २५ ॥१२॥ येनैवैश्वर्य प्रापितो वित्ते तस्यैव लुभ्यति। तत्प्रभावोत्थितश्चापि अन्तरायं करोति तस्य ॥१३॥ सेनापतिं प्रशास्तारं भर्तारं वा विहिनस्ति । राष्ट्रस्य वापि निगमस्य, नायकं श्रेष्ठिनमेव वा ॥१४॥ अपश्यन् पश्याम्यहं देवानिति वा वदेत् । अवर्णेन च देवानां महामोहं प्रकरोति ॥ १५ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy