________________
अद्धाणंमि पवेसित्ता, जो धणं हरइ पाणिणं २२। वीसंभेत्ता उवाएणं, दारे तस्सेव लुब्भति २३॥११॥ अभिक्खमकुमारे उ, कुमारेऽहन्ति भासए २४ । एवमबंभयारिं बंभयारित्ति भासए २५॥ १२॥ जेणेवेसरीयं णीए, वित्ते तस्सेव लुब्भए २६ । तप्पहावुट्ठिए वावि, अन्तरायं करेति से २७ । ॥ १३ ॥ सेणावतिं पसत्थारं, भत्तारं वावि हिंसए। रहस्स वावि णिगमस्स, णायगं सेडिमेव वा २८ । ॥१४॥ अपस्समाणो पस्सामि, अहं देवत्ति वा वए २९ । अवण्णेणं च देवाणं, महामोहं पकुवति ३० ।॥१५॥" यो भिक्षुर्यतते तत्परिहारद्वारतः । सिद्धाः-सिद्धिपदप्राप्तास्तेषामादौप्रथमकाल एवातिशायिनो वा गुणाः सिद्धादिगुणाः सिद्धातिगुणा वा-संस्थानादिनिषेधरूपा एकत्रिंशत् , उक्तं हि-IX “पडिसेहणसंठाणे वण्ण गंधरसफासवेए य । पणपणदुपणट्ठतिहा इगतीसमकायऽसंगऽरुहा ॥१॥ अहवा कम्मे
णव दरिसणंमि चत्तारि आउए पंच आइमे अंते । सेसे दो दो भेया खीणभिलावेण इगतीसं ॥२॥" तथा 'जोग'दति पदैकदेशेऽपि पदप्रयोगदर्शनाद् योगसङ्ग्रहा यैर्योगाः-शुभमनोवाकायव्यापाराः सम्यग् गृह्यन्ते-खीक्रियन्ते ते
आलोचनानिरपलापादयो द्वात्रिंशत् , उक्तं हि-"आलोयणा १ निरवलावे २, आवईसु दढधम्मया ३। अणस्सिओ
। १ अध्वनि प्रवेश्य यो धनं हरति प्राणिनाम्। विश्रम्भ्योपायेन दारेषु तस्य लुभ्यति ॥१॥ अभीक्ष्णमकुमारोऽपि कुमारोऽहमिति भाषते । दिएवमब्रह्मचार्यपि ब्रह्मचारीति भाषते २५ ॥१२॥ येनैवैश्वर्य प्रापितो वित्ते तस्यैव लुभ्यति। तत्प्रभावोत्थितश्चापि अन्तरायं करोति तस्य ॥१३॥
सेनापतिं प्रशास्तारं भर्तारं वा विहिनस्ति । राष्ट्रस्य वापि निगमस्य, नायकं श्रेष्ठिनमेव वा ॥१४॥ अपश्यन् पश्याम्यहं देवानिति वा वदेत् । अवर्णेन च देवानां महामोहं प्रकरोति ॥ १५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org