________________
OSHOGAOSocieties
"एगिदिय सुइमियरा सन्नियरा पणिदिया सबितिचउ । पजत्तापजत्तगभेएणं चोद्दसग्गामा ॥१॥" धर्मेण
चरन्ति धार्मिका ये न तथा तेऽधार्मिकाः परमाश्च ते सकलाधार्मिकप्रधानतयाऽधार्मिकाच परमाधार्मिका:४ अत्यन्तसंक्लिष्टचेतसोऽम्बादयस्तेषु, ते च पञ्चदश, यत उक्तम्-"अंबे १ अंबरिसी २ चेव, सामे ३ सबलेत्ति ४ आ
वरे । रुद्दो ५ बरुद्द ६ काले य ७, महाकालेत्ति आवरे ८॥१॥ असिपत्ते ९ धणु १० कुंभे ११, वालू १२ वेयरणी इय १३॥खरस्सरे १४ महाघोसे १५, एए पण्णरसाहिया ॥२॥" तेषु यो भिक्षुर्यतते यथाक्रमं परिहाररक्षापरिज्ञानादिभिः। गीयते-शब्द्यते खपरसमयखरूपमस्यामिति गाथा-सूत्रकृताङ्गस्य षोडशमध्ययनम्, उक्तं हि-“गाहासोलसमं होइ अज्झयणं" ततश्च गाथाध्ययनं षोडशं येषु तानि गाथाषोडशकानि 'शेषाद्विभाषे'ति (पा.५-४-१५४)। कप ,सुब्व्यत्ययात्तेषु समयादिषु सूत्रकृताध्ययनेषु, उक्तञ्च-"समओ १ वेलालीयं २ उवसग्गपरिण्ण ३ थीपरिण्णा य|
४। णिरयविभत्ती ५ वीरत्थओ य ६ कुसीलाण परिभासा ७॥१॥ वीरिय ८ धम्म ९ समाही १० मग्ग ११ समोदसरण १२ अहतहं १३ गंथो १४ । यमदीयं १५ तह गाहा १६ सोलसमं होइ अज्झयणं ॥२॥" तथा संयमनं सं| १ एकेन्द्रियाः सूक्ष्मा इतरे च संज्ञिन इतरे पञ्चेन्द्रियाः सद्वित्रिचतुरिन्द्रियाः । पर्याप्तापर्याप्तकभेदेन चतुर्दश ग्रामाः ॥ १॥ २ अम्बोऽम्बर्षिश्चैव श्यामः शबल इत्यपरः। रुद्र उपरुद्रः कालश्च महाकाल इति चापरः ॥ २ ॥ असिपत्रो धनुः कुम्भः वालुक: वैतरणिरिति । खरस्वरो महाघोषः एते पञ्चदशाख्याताः ॥ ३ ॥
Jain Education International
For Personal & Private Use Only
www.janelibrary.org