Book Title: Updeshsaptatika
Author(s):
Publisher: ZZZ Unknown
View full book text
________________
नपदंश:
॥१
॥
॥ ५७ ॥ पत्तश्य मियसुय संधीय गुणगाणुरुंधिय गाहाबंधिहि मई कहिय । नियमणि परिजावई ते सुह पावई मण्वय- मतिका. गिहि गहगहिय ॥ १७॥
॥इति मृगापुत्रसन्धिः ॥ श्रथ जिनगुणोत्कीर्तनेन बोधिस्तपरीत्येनाबोधिः, एतदर्थोशावक काव्यमाहवन्नं वयंता जिणचेश्याणं, संघस्स धम्मायरियाश्याएं ।
कुणंति जवा सुलहं सुबोहिं, अवन्नवारण पुणो श्रबोहिं ॥५॥ | व्याख्या-वर्ण वार्णवादं कीर्तिरूपं बदन्तः प्रजपन्तो जव्या मानवाः कुर्वन्ति सुखनां सुबोधि सम्यग्दर्शनरूपां प्रेत्य धर्मप्राप्ति धिः, परं केषां वर्णवादमित्याशङ्कापनोदायाह-जिनानां चैत्यानि चेतःप्रसादजनकानि प्रतिमारूपाणि संघस्य चातुर्वर्णस्य श्रमणश्चमणीश्रामश्राजीलक्षणस्य तथा धर्माचार्यादीनां प्रशंसापराः सुखनवोधयः स्युः, तथैतेषामवणवादपरा:] | सत्त्वाः परत्र पुर्खनबोधितामर्जयन्तीति काव्यार्थः । न च श्रीस्थानाङ्गे-"पंचहिं गणेविं जीवा सुखजबोहियत्ताए। कम्मं पकरंति, तं जहा-अरहताणं वयं वयमाणे, अरहतपन्नत्तस्स धम्मस्स वमं वयमाणे, श्रायरियनवज्कायाएं वर्ष वयमाणे, चाउयमस्स संघस्स वझं वयमाणे, विविक्कतवबंजचेराथं देवाणं वनं बयमाएँ" इति । तथा-"पंचहिं गणेहिं 4 जीवा उसनबोहियत्ताए कम्म पकरंति, तं जहा-अरहंताएं श्रवन वयमाणे, अरइंतपन्नसस्स धम्मस्स श्रवनं वयमाणे, आयरियच्वनायाणं अवश्यं वयमाणे, विविकतवबंजचेराणं देवार्य अवलं वयमाणे चि"
380
॥१०॥

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498