Book Title: Updeshsaptatika
Author(s): 
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 436
________________ उपदेश ॥ ११२ ॥ प्रधानः, कृतोऽहमेतै रचितापमानः । मन्त्र्यन्त्यधान्मामकपुत्रिकानूः, सुतोऽस्ति तेऽन्योऽपि सत्कखाः ॥ ३० ॥ सप्ततिका सोऽस्ति क्षमो वेध विधेर्विधाने, राज्ञोऽप्यनिज्ञानमवाचि जानेः । श्राकारितो मङ्छु सुरेन्द्रदत्तः, आपण हृष्टेन तदाऽवचित्तः ॥ ३१ ॥ श्राभ्लिभ्य चोक्तं सुत पुत्रिकाहग्निदाऽष्टचक्राण्यवजिद्य ताइ । स्वयंवराराज्यरमाऽप्यजया, स्वयाऽधुनाऽऽत्मीथकरेऽभ्युपेया ॥ ३२ ॥ वचस्तथेति प्रतिपद्य नंतुः स्वरूपनित्सितमत्स्यकेतुः । ततः कुमारः स्वकरे निनाय, स्थाने स्थिरीभूय धनुर्जयाय ॥ ३३ ॥ चत्वार एतत्सविधे च चेटकाः स्थिताश्चतुर्दिक्षु संखगखेटकाः । तत्पार्श्वयोरप्यु जयोः स्वपाणौ, स्थितौ जटौ दौ जयकृत्कृपाणौ ॥ ३४ ॥ भ्रष्टः क्वचिद्यद्यधिकृत्य लक्ष्यं, बेद्यं तदा त्वविर एवं दकम् । वदन्नुपाध्याय इति स्ववक्त्रे, जयं कुमाराय ददर्श वत्रे || ३५ ॥ द्वाविंशतिस्तेऽपि तदा कुमारा, अण्ववाचः स्म वदअन्त्यसाराः । विध्यत्वसौ मेति बलाघदन्तः कुर्वन्ति विघ्नं च मिथो हसन्तः ॥ ३६ ॥ चटषयं तद्भूतिनुक् चतुष्टयं, धाविंशतिं ह्यापतनूरुद्दामयम् । कुमार एवागण्यश्च जानन्न श्राष्टचक्रान्तरमेकतानः ॥ ३५ ॥ तस्मिन् सरव्ये विनिविइरष्टिः, स्थानेऽन्यतश्चाकृततस्वदृष्टिः । पाश्चादिकां वामदृशि प्रवीणः क्षणानान्तर्बिनिदेऽत्यरीखः ||३८|| उत्कृष्ट शब्दैः [ कि साधुकारं, चक्रुर्जनास्तस्य तदाऽनिवारम् । कम्यां स धन्यां विधिनोपयेमे, सार्धं तया भोगसुखैश्च रेमे ||३९|| कर्तु यश्रा मुष्कर एष राधावेधो बुधस्यावगणय्य बाधाः । स जातु सिद्धिं बजते सुरंन्यः, पुंजन्म ज्यो न बजेम्मदेन्यः ॥ ४० ॥ ॥ इति सुरेन्द्रदत्तकथानकम् ॥ 424 १ स्यनाकुलः. ॥ २१२ ॥

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498